SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ३८ श्रीदेवसेनविरचितो ता रूसिऊण पहओ सीसे सीसेण दीहदंडेण । थविरो घाएण मुओ जाओ सो वितरो देवो ॥ १५३ ।। तावत् रुषित्वा प्रहतः शिरसि शिष्येण दीर्घदण्डेन । स्थविरो घातेन मृतः जातः स व्यन्तरो देवः ॥ इयरो संघाहिवई पयडिय पासंड सेवडो जाओ। अक्खड़ लोए धम्म सग्गंथे अत्थि णिव्वाणं ॥ १५४ ।। इतरः संघाधिपतिः प्रकट्य पाषंडं श्वेतपटो जातः । कथयति लोके धर्म सग्रन्थेऽस्ति निर्वाणं ॥ सत्थाई विरइयाई णियणियपासंडगहियसरिसाई । वक्खाणिऊण लोए पवित्तिओ तारिसायरणो ॥ १५५ ॥ शास्त्राणि विरचितानि निजनिजपाषण्डगृहीतसदृशानि । व्याख्याय लोके प्रवर्तितं तादृशाचरणं ।। णिग्गंथं दूसित्ता णिदित्ता अप्पणं पसंसित्ता । जीवेइ मूढलोए कयमायं गहिय बहुदव्यं ॥ १५६ ।। निमन्थं दूषयित्वा निन्दित्वा आत्मानं प्रशस्य । जीवति मूढलोके कृतमायं गृहीत्वा बहुद्रव्यं ।। १ गहियं बहुं दव्वं. क । २ अस्भादग्रेऽयं पाटः । दर्शनसारादायका अण्णं च एवमाई आयमदुहाई मिच्छसस्थाई । विरइत्ता अप्पाणं परिठवियं पढमए णरए ॥१॥ अन्यच्च एवमादीनि आगमदुष्टानि मिथ्याशास्त्राणि । विरच्यात्मानं प्रस्थापितं प्रथमे नरके ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy