SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३२ श्रीदेवसेनविरचितो जलवरिसणवा याई गमणे भग्गे य जम्म छम्मासं । अच्छंति णिराहारा काओसग्गेण छम्मासं ॥ १२१ ॥ जलवर्षायां जातायां गमने भग्ने च यावत् षण्मासं । तिष्ठन्ति निराहाराः कायोत्सर्गेण षण्मासं ॥ एयारसंगधारी एआईं धम्मसुक्कझाणी य । चत्तासेसकसाया मोणवई कंदरावासी ॥ १२२ ॥ एकादशांगधारिणः एते धर्म्यशुक्लध्यानिनश्च । त्यक्ताशेषकषायाः मौनव्रताः कन्दरावासिनः ।। बहिरंतरगंथचुवा णिण्णेहा णिप्पिहा य जइवइणो । जिण इव विहरंति सया ते जिणकप्पे ठिया सवणा॥१२३॥ बाह्याभ्यन्तरग्रन्थच्युता निःस्नेहा निस्पृहाश्च यतिपतयः । जिना इव विहरन्ति सदा ते जिनकल्पे स्थिता: श्रमणाः ॥ थविरकप्पो वि कहिओ अणयाराणं जिणेण सो एसो । पंचच्चेलचाओ अकिंचणत्तं च पडिलिहणं ।। १२४ ॥ स्थविरकल्पोऽपि कथितः अनगाराणां जिनेन स एषः ।। पंचचेलत्यागोऽकिंचनत्वं च प्रतिलेखनं ॥ पंचमहव्वयधरणं ठिदिभोयण एयभत्त करपत्तो । भत्तिभरण य दत्तं काले य अजायणे भिक्खं ॥ १२५ ॥ १ समिया. ख । २ अस्मादऽयं पाठः ख-पुस्तके । अडजqडजरोमजचर्मजवल्कजपंचचेलानि । परिहृत्य तृणजचेलं यो गृह्णीयान भवेत् स यतिः ॥ १ ॥ रजसेदाणमगहणं मद्दव सुकुमालदा लहुत्तं च । जत्थेदे पंचगुणा तं पडिलिहणं पसंसंति ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy