SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । पंचमहाव्रतधारणं स्थितिभोजनं एकभक्तं करपात्रम् । भक्तिभरेण च दत्तं काले च अयाचना भिक्षा ॥ दुविहतवे उज्जमणं छविहआवासएहिं अणवरयं । खिदिसयणं सिरलोओ जिणवर पडिरूवपडिगहणं ॥१२६॥ द्विविधतपसि उद्यमनं पङिधावश्यकैः अनवरतं । क्षितिशयनं शिरोलोचः जिनवरप्रतिरूपप्रतिग्रहणं ।। संहणणस्स गुणेण य दुस्समकालस्स तवपहावेण । पुरणयरगामवासी थविरे कप्पे ठिया जाया ॥ १२७ ॥ संहननस्य गुणेन च दुःषमाकालस्य तपःप्रभावेन । पुरनगरग्रामवासिनः स्थविरे कल्पे स्थिता जाताः ॥ उवयरणं तं गहियं जेण ण भंगो हवेइ चरियस्स । गहियं पुत्थयदाणं जोग्गं जस्स तं तेण ॥ १२८ ।। उपकरणं तद्गृहीतं येन न भंगो भवति चर्यायाः । गृहीतं पुस्तकादानं योग्यं यस्य तत्तेन ॥ समुदाएण विहारो धम्मस्स पहावणं ससत्तीए । भवियाण धम्मसवणं सिस्साण य पालणं गहणं ॥ १२९ ॥ समुदायेन विहारो धर्मस्य प्रभावनं स्वशक्त्या। भव्यानां धर्मश्रवणं शिष्यानां च पालनं ग्रहणं ।।। संहणणं अइणिचं कालो सो दुस्समो मणो चवलो। तह वि हु धीरा पुरिसा महव्वयभरधरणउच्छहिया ॥१३०॥ सहननमतिनीचं कालः स दुःश्मो मनश्चपलं । तथापि हि धीराः पुरुपा महातभारधारणोत्साहाः ॥ वरिससहस्सेण पुरा जं कम्मं हणइ तेण काएण । तं संपइ वरिसेण हु गिजरया हीणसंहणणे ॥ १३१ ॥ भा०-३ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy