SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो नोकर्मकर्माहारौ कवलाहारश्च लेपाहारश्च । ओजो मनोऽपि च क्रमश: आहारः षडिधो ज्ञेयः ।। णोकम्मकम्महारो जीवाणं होइ चउगइगयाणं । कवलाहारो परपसु रुक्खेसु य लेप्पमाहारो ॥ १११ ॥ नोकर्मकर्माहारौ जीवानां भवतः चतुर्गतिगतानां । कवलाहारो नरपशूनां वृक्षेषु च लेपाहारः ।। पक्खीणुज्जाहारो अंडयमज्झेसु वट्टमाणाणं । देवेसु मणाहारो चउविहो णत्थि केवलिणो ॥ ११२ ॥ पक्षिणामोज-आहारः अण्डमध्येषु वर्तमानानां । देवेषु मन-आहारः चतुर्विधो नास्ति केवलिनः ॥ णोकम्मकम्महारो उवयारेण तस्स आयमे भणिओ। ण हु णिच्छएण सो वि हु स वीयराओ परो जम्हा ॥११३॥ नोकर्मकर्माहारौ उपचारेण तस्यागमे भणितौ । न हि निश्चयेन सो पि हि स वीतरागः परो यस्मात् ।। जो जेमइ सो सोवइ सुत्तो अण्णे वि विसयमणुहवइ । विसए अणुहवमाणो स वीयराओ कहं णांणी ॥ ११४॥ यो जेमति स स्वपिति सुप्तो अन्यानपि विषयाननुभवति । विषयाननुभवमानः स वीतरागः कथं ज्ञानी ॥ तम्हा कवलाहारो केवलिणो णत्थि दोहिं वि णएहिं । मण्णंति य आहारं जे ते मिच्छायअण्णाणी ॥ ११५ ॥ तस्मात्कवलाहारः केवलिनो नास्ति द्वाभ्यामपि नयाभ्यां । मन्यन्ते चाहारं ये ते मिथ्याज्ञानिनः ॥ - - - -- --- १से क । २ ना ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy