SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो जइ सव्वदेवयांओ मणुयं रक्खति पुज्जियाओ य । तो किं सो दहवयणो ण रक्सिओ विज्जसहस्सेण ॥ ८२ ॥ यदि सर्वदेवता मनुजं रक्षयन्ति पूजिताच | तर्हि किं स दशवदनो न रक्षितो विद्यासहस्रेण ॥ २४ इय गाउं परमप्पा अहारसदोसवज्जिओ देवो । पण विज्जइ भत्तीए जह लब्भइ इच्छियं वत्थं ॥ ८३ ॥ इति ज्ञात्वा परमात्मानं अष्टादशदोषवर्जितां देवः । प्रणम्यते भक्त्या येन लभ्यते इच्छितं वस्तु ॥ वेणइयं मिच्छत्तं कहियं भव्वाण वज्जण तु । एत्तो उड़ढं वोच्छं मिच्छत्तं संसय णाम ।। ८४ ॥ वैनयिकं मिथ्यात्वं कथितं भव्यानां वर्जनार्थे तु । इत ऊर्ध्वं वक्ष्ये मिध्यात्वं संशयं नाम || इति वैनयिक मिथ्यात्वं तृतीयं । १ आओ ख । २ मणुयं ख । ३ हिं ख । ४ अस्मादग्रेऽयं निश्छायः पाठः - पुस्तके | दर्शनसारगाथा: ख-1 सन् य तिथेसु य वेणइयाणं समुब्भवो अस्थि । सजडा मुंडियसीसा सिहिणो जग्गा य केई य ॥ १ ॥ दुडे गुणवंते विय समया भत्ती य सव्वदेवाणं । मणं दंडुव्व जणे परिकलियं तेहिं मूढेहिं ॥ २ ॥ सर्वेषु च तीर्थेषु च वैनयिकानां समुद्भवोऽस्ति । सजटा मुण्डितशीर्षाः शिखिनो नमाः केचित् ॥ दुष्टे गुणवति अपि च समयो भक्तिः सर्वदेवानां । नमनं दण्डवत् जने परिकलितं तैर्मूढैः ॥ अन्नैव “ तथा ग्रन्थान्तरे श्लोकत्रयं मतान्तरमाह इति लिखित्वा श्लोकत्रयं लिखितमस्ति, ते च अग्रतनग्रन्थे १६९ - १७० - १७१ वर्तन्ते अतो न लिखिता अत्र । तत्रैव विलोकनीयाः । ज्ञायते, खलु क्षेपकरूपा एते श्लोकाः । "" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy