SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। पुत्रार्थमायुष्यार्थ करोति जनो देवीचण्डिकाविनयं । मारयति छागसाथै पूज्यते कुलानि मद्येन ॥ . ण वि होइ तत्थ पुणं किजति णिकिहरुद्दसब्भावा । ण य पुत्ताई दाउं सक्का ते सत्तिहीणा जे ॥ ७७ ॥ नापि भवति तत्र पुण्यं कुर्वन्ति निकृष्टरुद्रस्वभावान् । न च पुत्रादि दातुं शक्यास्ते शक्तिहीना ये ।। जइ ते होंति समत्था कत्थ गया पंडवाइया पुरिसा । कत्थ गया चक्केसा हलहरणारयणा कत्थ ॥ ७८ ।। यदि ते भवन्ति समर्थाः कुत्र गताः पाण्डवाद्याः पुरुषाः । कुत्र गताश्चक्रेशा हलधरनारायणाः कुत्र ।। जइ देवय देइ सुयं तो किं रुद्देणे सेविया गउरी । दिव्वं वरिससहस्सं पुतत्थं तारयभएण ॥ ७९ ॥ यदि देवो ददाति सुतं तर्हि किं रुद्रेण सेविता गौरी । दिव्यं वर्षसहस्रं पुत्रार्थ तारकभयेन ॥ तमा सयमेव सुओ हवेइ मिहुणाण रइपउत्ताणं । अण्णाण मूढलोओ वाहिजइ धृत्तमणुएहिं ॥ ८० ॥ तस्मात्स्वयमेव सुतो भवेत् मिथुनानां रतिप्रवृत्तानां । अज्ञानो मूढलोको बाध्यते धूर्तमनुष्यैः ॥ संते आउसि जीवइ मरणं गलियम्मि णत्थि संदेहो। ण व रक्खइ को वि तहिं संत सोसेइ ण हु कोई ॥ ८१ ॥ सति आयुषि जीवति मरणं गलिते नास्ति सन्देहः । न च रक्षति कोऽपि तस्मात् सत् शोषयति न हि कश्चित् ॥ १ ते ख। २ नि ख । ३ ओ ख । ४ रुद्दाण क । ५ आयुष्यं । संते ख। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy