SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २२ श्रीदेवसेनविरचितो वेणइयमिच्छदिही हवइ फुडं तावसो हु अण्णाणी। णिग्गुणजणम्मि विणओ पउंजमाणो हु गयविवेओ ॥७३॥ वैनयिकमिथ्यादृष्टिः भवति स्फुटं तापसो ह्यज्ञानी । निर्गुणजने विनयं प्रयुञ्जमानो हि गतविवेकः ॥ विणयादो इंह मोक्खं किजइ पुणु तेणे गद्दहाईणं । अमुणियगुणागुणेण य विणयं मिच्छत्तणडियेण ॥७४ ॥ विनयत इह मोक्षः क्रियते पुनस्तेन गर्दभादीनां । अमुनितगुणागुणेन च विनयः मिथ्यात्वनटेन ॥ जक्खयणायाईणं दुग्गाखंधाइअण्णदेवाणं । जो णवइ धम्महेउं जो वि य हेउं च सो मिच्छो ।। ७५ ।। यक्षनागादीन् दुर्गास्कन्धाद्यन्यदेवान् । यो नमति धर्महेतोः योऽपि च हेतुश्च स मिथ्यात्वं ॥ पुत्तत्थमाउसत्थं कुणइ जणो देविचंडियाविणयं । मारइ छलयसत्थं पुजइ कुलाई मज्जेण ॥ ७६ ॥ मद्यं न वर्जनीयं द्रवद्रव्यं यथा जलं तथैतत् । इति लोके घोषयित्वा प्रवर्तितं सर्वसावा अन्यः करोति कर्म अन्यः भुनक्तीति सिद्धान्तं । परिकल्प्य नूनं वशीकृत्य नरकमुपपन्नः २ एयंत्तमिच्छतं पुस्तके पाठः ।। १ होइ ख । २ मूढेन । ३ योग्यायोग्यक्रमादृते इत्यर्थः । ४ पुजइ कउलाइ मजेण ख। पूज्यते कौलानि मद्येन । कौलानि कुलदेवानित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy