SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । पिचाणिचं दव्वं सव्वं इह अस्थि लोयमज्झम्मि | पज्जाएण अणिचं णिचं फुड होइ दग्वेण ॥ ७१ ॥ नित्यमनित्यं द्रव्यं सर्वमिहास्ति लोकमध्ये । पर्यायेणा नित्यं नित्यं स्फुटं भवति द्रव्येण ॥ इय एयंतं कहियं मिच्छत्तं गरुयपावसंजणयं । एत्तो उड़ढं वोच्छं वेणइयं णाम मिच्छत्तं ॥ ७२ ॥ इति एकान्तं कथितं मिथ्यात्वं गुरुकपापसंजनकं । इत ऊर्ध्वं वक्ष्ये वैनयिकं नाम मिथ्यात्वं ॥ इत्येकान्त मिथ्यात्वं द्वितीयं । १ अस्मादग्रे एवंविधः पाठो नि छायः ख- पुस्तके । अथ-दर्शन साराद्गाथा - पंचकं सिरिपासाहतित्थे सरयूतीरे पलासनयरत्थे । पहियासवस्स सीसो महासुओ बुद्धकित्तिमुणी ॥ १ ॥ तिमिपूरणासणेण हि अगहियपव्वज्जओ परिब्भहो । रतंबरं धरित्ता पवडियं तेण एतं ॥ २ ॥ मंसस्स णत्थि जीवो जह फले दुद्धदहियसक्करए । तम्हा तं वंछित्तो तं भक्तो ण पाविहो ॥ ३ ॥ भज्जं ण वज्जणिज्जं दवदव्वं जह जलं तहा एदं । इय लोए घोसित्ता पट्टियं सव्वसावज्जं ॥ ४ ॥ अण्णो करेइ कम् अण्णो तं भुंजईह सिद्धतं । परिकष्पिण णूणं वसिकिच्चा णिरयमुववण्णो ॥ ५ ॥ श्री पार्श्वनाथतीर्थे सरयूतीरे पलाशनगरस्थे । पिहितास्रवस्य शिष्यो महाश्रुतो बुद्धकीर्तिमुनिः । तिमिपूरणाशनेन हि अगृहीतप्रव्रज्यः परिभ्रष्टः । रक्ताम्बरं धृत्वा प्रवर्धितं तेनैकान्तं । मांसस्य नास्ति जीवो यथा फले दुग्धदधिशर्करासु । तस्मात्तद्वाञ्छिन् तद्भक्षयन् न पापिष्ठः Jain Education International २१ For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy