SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्री श्रुतमुनि-विरचिता अणमप्पचक्खाणं पच्चक्खाणं तहेव संजलणं । कोहो माणो माया लोहो सोलस कसायेदे ॥ ५ ॥ अनमप्रत्याख्यानः प्रत्याख्यान: तथैव संज्वलनः । क्रोधो : मानो माया लोभः षोडश कषाया एते ॥ हस्स रदि अरदि सोयं भयं जुगंछा य इत्थिपुंवेयं । संढं वेयं च तहा णव एदे णोकसाया य ॥ ६॥ हास्यं रतिः अरतिः शोकः भयं जुगुप्सा च स्त्री-पुंवेदौ । पंढो वेदः च तथा नवैते नोकषायाश्च ॥ २६६ मणवयणाण पउत्ती सच्चासच्चुभय अणुभयत्थेसु । तण्णामं होदि तदा तेहिं द जोगा ह तज्जोगा ॥ ७ ॥ दु हु मनोवचनानां प्रवृत्तिः सत्यासत्योभयानुभयार्थेषु । तन्नाम भवति तदा तैस्तु योगाद्धि तद्योगाः ॥ ओरालं तंमिस्सं वेगुव्वं तस्स मिस्स होदि । आहारय तंमिस्सं कम्मइयं कायजोगेदे ॥ ८॥ औदारिकं तन्मिश्रं वैक्रियिकं तस्य मिश्रकं । आहारकं तन्मिश्रं कार्मणकं काययोगा एते ॥ मिच्छे खलु मिच्छत्तं अविरमणं देससंजदो त्ति हवे | सुमो त्ति कसाया पुणु सजोगिपेरंत जोगा हुं ॥ ९॥ १ अनन्तानुबन्धि | २ इति यावदर्थे । ३ चदुपच्चइगो मिच्छे बंधो पढमे अंतरतिगे तिपच्चइगो । मिस्सग विदियं उवरिमदुगं च देखेक्कदेसम्मि ॥ १ ॥ उवरिलपंचये पुण दुपञ्चया जोगपच्चओ तिन्हं । सामण्णपच्चया खलु अट्ठण्हं होंति कम्माणं ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy