SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आस्रव - त्रिभङ्गी । मिथ्यात्वे खलु मिथ्यात्वं अविरमणं देशसंयतमिति भवेत् । सूक्ष्ममिति कषायाः पुनः सयोगिपर्यन्तं योगा हि ॥ मिच्छदुगविरदठाणे मिस्सदुकम्मइयकायजोगा य । छह केवल ओरालमिस्सकम्मइया ॥ १० ॥ मिथ्यात्वद्विकाविरतस्थाने मिश्रद्विककार्मणकाययोगाश्च । षष्ठे आहारद्विकं केवलिनाथे औदारिकमिश्रकार्मणाः || पंच चदु सुण्ण सत्तय पण्णर दुग सुण्ण छक्क छक्केक्कं । सुण्णं चदु सगसंखा पच्चयविच्छित्ति णायव्वा ॥ ११ ॥ पंच चतुः शून्यं सप्त च पंचदश द्वौ शून्यं पट्कं षट्कैकी एकं । शून्यं चतुः सप्तसंख्या प्रत्ययविच्छित्तिः ज्ञातव्या ॥ मिच्छे हारदु सासणसम्मे मिच्छत्तपंचकं णत्थि । अण दो मिस्सं कम्मं मिस्से ण चउत्थर सुणह ॥ १२ ॥ मिथ्यात्वे आहारकद्विकं सासादनसम्यक्त्वे मिथ्यात्वपंचकं नास्ति । अनैः द्वे मिश्र कर्म मिश्रे न चतुर्थे शृणुत ॥ दो मिस्स कम्म खित्तय तसवह वेगुव्व तस्स मिस्सं च । ओराल मिस्स कम्ममपच्चक्खाणं तु ण हि पंचे ॥ १३ ॥ द्वै मिश्रे कर्म क्षिप, त्रसवधो वैक्रियिकं तस्य मिश्रं च । औदारिकमिश्रं कर्माप्रत्याख्यानं तु न हि पंचमे || १ अत्र केशववर्णिनोक्तगाथा पण चतु सुण्णं णवयं पण्णरस दोणि सुण्ण छक्कं च । एक्केकं दस जाव य एक्कं सुण्णं च चारि सग सुण्णं ॥ १ ॥ २६७. २ अनिवृत्तिकरणगुणस्थानस्य षड्भागास्तत्र एकैकस्मिन् भागे एकैक आस्रवो व्युच्छिद्यते क्रमेण । ३ अनन्तानुबन्धिचतुष्कं ४ औदारिकवैक्रियिकाख्ये मिश्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy