SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्री-श्रुतमुनि-विरचिता आस्रव-त्रिभङ्गी। -*-*-* संदृष्टि-सहिता। पणमिय सुरेंदपूजियपयकमलं वडमाणममलगुणं । पञ्चयसत्तावणं वोच्छे हैं सुणह भवियजणा ॥१॥ प्रणम्य सुरेन्द्रपूजितपदकमलं वर्धमानं अमलगुणं । प्रत्ययसप्तपंचाशत् वक्ष्येऽहं शृणुत भव्यजनाः ! ॥ मिच्छत्तं अविरमणं कसाय जोगा य आसवा होति । पण बारस पणवीसा पण्णरसा होति तब्भेया ॥२॥ मिथ्यात्वमविरमणं कषाया योगाश्च आस्रवा भवन्ति । पंच द्वादश पंचविंशतिः पंचदश भवन्ति तद्भेदाः ।। मिच्छोदयेण मिच्छत्तमसदहणं तु तच्चअत्थाणं । एयंतं विवरीयं विणयं संसयिदमण्णाणं ॥३॥ मिथ्यात्वोदयेन मिथ्यात्वमश्रद्धानं तु तत्वार्थानां । एकान्तं विपरीतं विनयं संशयितमज्ञानम् ॥ छसिदिएऽविरदी छजीवे तह य अविरदी चेव । इंदियपाणासंजम दुदसं होदित्ति णिदिई ॥४॥ स्विन्द्रियेष्वविरतिः षड्जीवेषु तथा चाविरतिश्चैव । इन्द्रियप्राणासंयमा द्वादश भवन्तीति निर्दिष्टं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy