________________
श्री-श्रुतमुनि-विरचिता आस्रव-त्रिभङ्गी।
-*-*-*
संदृष्टि-सहिता। पणमिय सुरेंदपूजियपयकमलं वडमाणममलगुणं । पञ्चयसत्तावणं वोच्छे हैं सुणह भवियजणा ॥१॥
प्रणम्य सुरेन्द्रपूजितपदकमलं वर्धमानं अमलगुणं ।
प्रत्ययसप्तपंचाशत् वक्ष्येऽहं शृणुत भव्यजनाः ! ॥ मिच्छत्तं अविरमणं कसाय जोगा य आसवा होति । पण बारस पणवीसा पण्णरसा होति तब्भेया ॥२॥
मिथ्यात्वमविरमणं कषाया योगाश्च आस्रवा भवन्ति ।
पंच द्वादश पंचविंशतिः पंचदश भवन्ति तद्भेदाः ।। मिच्छोदयेण मिच्छत्तमसदहणं तु तच्चअत्थाणं । एयंतं विवरीयं विणयं संसयिदमण्णाणं ॥३॥
मिथ्यात्वोदयेन मिथ्यात्वमश्रद्धानं तु तत्वार्थानां । एकान्तं विपरीतं विनयं संशयितमज्ञानम् ॥ छसिदिएऽविरदी छजीवे तह य अविरदी चेव । इंदियपाणासंजम दुदसं होदित्ति णिदिई ॥४॥
स्विन्द्रियेष्वविरतिः षड्जीवेषु तथा चाविरतिश्चैव । इन्द्रियप्राणासंयमा द्वादश भवन्तीति निर्दिष्टं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org