SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो सव्वासु जीवरासिसु एए णिवसंति पंचठाणेसु । जइ तो किं पसुवहणे ण मारिया होंति ते सव्वे ॥ ४७ ॥ __सर्वासु जीवराशिषु एते निवसन्ति पंचस्थानेषु । यदि तर्हि किं पशुवधेन न मारिता भवन्ति ते सर्वे ।। देवे बहिऊण गुणा लब्भहि जइ इत्थ उत्तमा केई । तु रुकवंदणया अवरे पारद्धिया सव्वे ॥ ४८ ॥ देवान् वद्ध्वा गुणान् लभन्ते यद्यत्रोत्तमाः केचित् । तर्हि वृक्षवन्दनया ? अपरे पारर्धिकाः सर्वे ॥ उक्तं च-- न हि हिंसाकृते धर्मः सारम्भे नास्ति मोक्षता। स्त्रीसम्पर्क कुतः शौचं मांसभक्षे कुतो दया ॥१॥ तिलसर्षपमात्रं वा यो मांसं भक्षयद्विजः। स नरकान्न निवर्तेत यावच्चन्द्रदिवाकरौ ॥ २॥ आकाशगामिनो विप्राः पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा तस्मान्मासं न भक्षयेत् ॥ ३॥ आगोपालादि यत्सिद्धं धान्यं मांसं पृथक् पृथक् ॥ मांसमानय इत्युक्ते न कश्चिद्धान्यमानयेत् ॥ ४॥ स्थावरा जंगमाश्चैव द्विधा जीवाः प्रकीर्तिताः। जंगमेषु भवेन्मासं फलं तु स्थावरेषु च ॥५॥ मांसं तु इंद्रियं पूर्ण सप्तधातुसमन्वितं । यो नरो भक्षते मांसं स भ्रमेत्सागरान्तकम् ॥६॥ मांसदूषणं । वंदइ गोजोणि सया तुंडं परिहरइ भणिवि अपवित्तं। विवरीयाभिणिवेसो एसो फुड होइ मिच्छो वि ॥ ४९ ॥ १ व्वे ख । २ ख-पुस्तके त्वस्य स्थाने एवं पाठान्तरं-(पुरोवर्तिपृष्ठे ) - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy