SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। हत्वा प्रौढच्छागं गच्छति स्वर्ग एष वेदार्थः । तर्हि सूनकाराः सर्वे स्वर्ग नियमेन गच्छन्ति । सव्वगओ जइ विण्हू छागसरीरम्मिकिं ण सो अस्थि । जं णित्ताणो वहिओ चडफडतो णिरुस्सासो ॥ ४५ ॥ सर्वगतो यदि विष्णुः छागादिशरीरे किं न सोऽस्ति । यद् निस्त्राणः हतः तल्प्यमानो निःश्वासः ।। अण्णं इये णिसुणिजइ सत्थे हरिवंभरुद्दभत्ताण । सव्वेसु जीवरासिसु अंगे देवा हु णिवसंति ॥ ४६॥ अन्यदिति निश्रूयते शास्त्रे हरिब्रह्मरुद्रभक्तानां । सर्वेषां जीवराशिनां अंगे देवा हि निवसन्ति । उक्तं च-- नाभिस्थाने वसेद्ब्रह्मा विष्णुः कण्ठे समाश्रितः। तालुमध्ये स्थितो रुद्रो ललाटे च महेश्वरः ॥१॥ नासाग्रे च शिवं विद्यात्तस्यांते च परोपरः। परात्परतरं नास्ति इति शास्त्रस्य निश्चयः ॥२॥ अन्ये चैवं वदन्त्येके यज्ञार्थं यो निहन्यते । तस्य मांसाशिनः सोऽपि सर्वे यान्ति सुरालयं ॥ १ ॥ तत्किं न क्रियते यज्ञः शास्त्रज्ञैस्तस्य निश्चयात् । पुत्रबध्वादिभिः सर्वे प्रगच्छन्ति दिवं यथा ॥ २ ॥ नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया __ सन्तुष्टस्तृणभक्षणेन सततं हंतु न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो ___ यज्ञं किं न करोषि मातपितभिः पुत्रैस्तथा बान्धवैः॥३॥ पूर्वे द्वे पद्ये संस्कृतभावसंग्रहस्य । अन्त्यं चैकं यशस्तिलकचम्प्वाः । "१ ह ख । २ सव्वे ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy