SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ . भाव - त्रिभङ्गी । केवलज्ञानं दर्शनमनन्तवीर्य च क्षायिकसम्यक्त्वं च । जीवत्वं चैते पंच भावा सिद्धे भवन्ति स्फुटं ॥ चदुतिगदुगछत्तीसं तिसु इगितीसं च अडडपणवीसं । दुगगवीस वीसं चउदस तेरस भावा हु || ४२ ॥ चतुस्त्रिकद्विकपट्त्रिंशत् त्रिषु एकत्रिंशच अष्टाष्टपंचविशतिः । द्विकैकविंशतिः विंशति: चतुर्दश त्रयोदश भावा हि ॥ उइगवीस वीस सत्तरसं तिसु य होंति बावीसं । पणपणअट्ठावीस इगदुगतिगणवयतीसतालसमभावा ||४३|| एकान्नैकविंशतिः विंशतिः सप्तदश त्रिषु च भवन्ति द्वाविंशतिः पंचपंचाष्टाविंशतिः एकद्विकत्रि कनवकत्रिंशच्चत्वारिंशद्भावाः ॥ गुणस्थानत्रिभङ्गी समाप्ता । सुयमुणिविणमियचलणं अनंतसंसारजलहिमुत्तिष्हं । णमिण वडूमाणं भावे वोच्छामि वित्थारे ॥ ४४ ॥ श्रुतमुनिविनतचरणं अनन्तसंसारजलधिमुत्तीर्णे । नवा वर्धमानं भावान् वक्ष्यामि विस्तारे || आदिमणिरए भोगजतिरिए मणुवेसु सग्गदेवेसु । वेदगखाइयसम्म पज्जत्तापज्जत्तगाणमेव हवे ॥ ४५ ॥ आदिमनर के भोगजतिरश्चि मनुजेषु स्वर्गदेवेषु । वेदकक्षायिकसम्यक्त्वं पर्याप्तापर्यप्तकानामेव भवेत् ॥ पढमुवसमसम्मत्तं पज्जते होदि चादुगदिगाणं | विदिउवसमसम्मत्तं णरपज्जते सुरअपज्जते ॥ ४६ ॥ १ मार्गणायां । Jain Education International For Private & Personal Use Only २३७ www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy