SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३८ श्री-श्रुनमुनि-विरचिताप्रथमोपशमसम्यक्त्वं पर्याप्ते भवति चातुर्गतिकानां । द्वितीयोपशमसम्यक्त्वं नरपर्याप्ते सुरापर्याप्ते ॥ सक्करपहुदीणरये वणजोइसभवणदेवदेवीणं । सेसत्थीणं पज्जत्तेसुवसम्मं वेदगं होइ ॥ ४७॥ शर्कराप्रभतिनरके वाणज्योतिष्कभवनदेवदेवीनां । शेषस्त्रीणां पर्याप्तेषु उपशमं वेदकं भवति ॥ कम्मभूमिजतिरिक्खे वेदगसम्मत्तमुवसमं च हवे । सव्वेसिं सण्णीणं अपजत्ते णत्थि वेभंगो ॥ ४८ ॥ कर्मभूमिजतिरश्चि वेदकसम्यक्त्वमुपशमं च भवेत् । सर्वेषां संज्ञिनां अपर्याप्त नास्ति विभंगः ॥ णिरये इयरगदी सुहलेसतिथीपुंसरागदेसजमं । मणपज्जवसमचरियं खाइयसम्मूणखाइया ण हवे ॥४९॥ नरके इतरगतयः शुभलेश्यात्रयस्त्रीपुंससरागदेशयमं । मनःपर्ययशमचारित्रं क्षायिकसम्यक्त्रोनक्षायिका न भवन्ति । पढमदुगे कावोदा तदिए कावोदनील तुरिय अइनीला। पंचमणिरये नीला किण्णा य सेसगे किण्हा ॥ ५० ॥ प्रथमद्विके कापोता तृतीये कापोतनीले तुर्येऽतिनीला । पंचमनरके नीला कृष्णा च शेषके कृष्णा ॥ विदियादिसु छसु पुढविसु एवं णवरि असंजदहाणे । खाइयसम्म णत्थि हु सेसं जाणाहि पुव्वं व ॥५१ ॥ द्वितीयादिषु षट्सु पृथिवीषु एवं णवरि असंयतस्थाने । क्षायिकसम्यक्त्वं नास्ति हि शेषं जानीहि पूर्ववत् ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org ww
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy