SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३६ श्री-श्रुतमुनि-विरचितामिथ्यात्वे मिथ्यात्वमभव्यत्वं साणेऽज्ञानत्रितयमयते । कृष्णादितिस्रो लेश्याः असंयमसुरनरकगतिच्छेदः ॥ देसगुणे देसजमो तिरियगदी अप्पमत्तगुणठाणे । तेऊपम्मालेस्सा वेदगसम्मत्तमिदि जाणे ॥३७॥ - देशगुणे देशयमस्तिर्यग्गतिः अप्रमत्तगुणस्थाने । तेज:पद्मलेश्ये वेदकसम्यक्त्वमिति जानीहि ॥ अणियहिदुगदुभागे वेदतियं कोह माण मायं च । सुहमे सरागचरियं लोहो संते दु उवसमा भावा ॥ ३८ ॥ अनिवृत्तिद्विकद्विभागे वेदत्रिक क्रोधो मानो माया च । सूक्ष्मे सरागचारित्रं लोभः शान्ते तु उपशमौ भावौ ॥ . खीणकसाए णाणचउकं दंसणतियं च अण्णाणं । पण दाणादि सजोगे सुक्कलेसे गवो छेदो ॥ ३९ ॥ क्षीणकषाये ज्ञानचतुष्कं दर्शनत्रिकं चाज्ञानं । पंच दानादयः सयोगे शुक्ललेश्याया गतः छेदः ॥ दाणादिचऊ भव्वमसिद्धत्तं मणुयगदि जहक्खादं । चारित्तमजोगिजिणे वुच्छेदो होंति भावे दो ॥ ४०॥ दानादिचतुः भव्यत्वमसिद्धत्वं मनुष्यगतिः यथाख्यातं । चारित्रमयोगिजिने व्युच्छेदः भवतः भावौ द्वौ ॥ केवलणाणं दसणमणंतविरियं च खइयसम्मं च । जीवत्तं चेदे पण भावा सिद्धे हवंति फुडं ॥४१॥ १क्षपकोपशमकानिवृत्तिकरणद्वयस्य सवेदावेदभागद्वये। २ उपशमसम्यक्त्व चारित्राख्यौ। Jain Education International al For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy