SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ भाव-त्रिभङ्गी । २३५ क्षायिको हि परिणामिकभावः सिद्धे भवतः नियमेन । इत उत्तरभावं कथितं जानीहि गुणस्थाने ॥ अयदादिसु सम्मत्तति-सण्णाणतिगोहिदंसणं देसे। देसजमो छहादिसु सरागचरियं च मणपज्जो ॥ ३२ ॥ अयदादिषु सम्यक्त्वत्रिसज्ज्ञानत्रिकावधिदर्शनं देशे । देशयमः षष्ठादिषु सरागचारित्रं च मनःपर्ययः ॥ संते उवसमचरियं खीणे खाइयचरित्त जिण सिद्धे । खाइयभावा भणिया सेसं जाणेहि गुणठाणे ॥ ३३ ॥ शान्ते उपशमचरितं क्षीणे क्षायिकचरितं जिने सिद्धे । क्षायिकभावा भणिताः शेषं जानीहि गुणस्थाने ।। ओदइया चक्खुदुगंऽण्णाणति दाणादिपंच परिणामा । तिण्णेव सव्य मिलिदा मिच्छं चउतीसभावा हु ॥ ३४ ॥ औदयिकाः चक्षुर्दिकं अज्ञानत्रिकं दानादिपंच परिणामाः । ___ त्रय एव सर्वे मिलिता मिथ्यात्वे चतुस्त्रिंशद्भावाः स्फुटं ॥ दंग तिग णभ छ दुग णभ ति णभ विगै-त्ति दुग दुण्णितेरं च । इगि अडछेदो भावस्सऽजोगिअंतेसु ठाणेसु ॥३५॥ द्विक-त्रिक-नभ:-षट्-द्विक-नभः-त्रि-नभः-द्वित्रिक-द्विका-द्वौत्रयोदश च । एकः अष्टौ छेदः भावस्यायोग्यन्तेषु स्थानेषु ॥ मिच्छे मिच्छमभव्वं साणे अण्णाणतिदयमयदम्हि । किण्हादितिण्णि लेस्सा असंजमसुरणिरयगदिच्छेदो ३६ ॥ १ पारिणामिकाः। २ उक्तसंख्याक्रमेण चतुर्दशसु गुणस्थानेषु भावानां व्युच्छेदो ज्ञातव्य इत्यर्थः । ३ अनिवृत्तिगुणस्थानस्य द्वौ भागौ सवेदोऽवेदश्च तत्र वेदभागान्ते त्रयाणां वेदानां अवेदभागान्ते त्रयाणां क्रोधमानमायाकषायाणां व्युच्छेदः इत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy