SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २३२ श्री-श्रुतमुनि-विरचिताअपचक्खाणुदयादो असंजमो पढमचऊगुणहाणे । पचक्खाणुदयादो देसजमो होदि देसगुणे ॥ १६ ॥ अप्रत्याख्यानोदयात् असंयमः प्रथमचतुर्गुणस्थाने । प्रत्याख्यानोदयादेशयमो भवति देशगुणे ॥ गदिणामुदयादो(चउ)गदिणामा वेदतिदयउदयादो। लिंगत्तयभाव(वो)पुण कसायजोगप्पवित्तिदो लेस्सा ॥१७॥ गतिनामोदयात् गतिनामा वेदत्रिकोदयात् । लिंगत्रयभावः पुनः कषाययोगप्रवृत्तितो लेश्याः ॥ जाव दु केवलणाणस्सुदओ ण हवेदि ताव अण्णाणं । कम्माण विप्पमुक्को जाव ण ताव दु असिद्धत्तं ॥१८॥ यावत्तु केवलज्ञानस्योदयो न भवति तावदज्ञानं । __ कर्मणां विप्रमोक्षो यावन्न तावत्तु असिद्धत्वं ॥ कोहादीणुदयादो जीवाणं होति चउकसाया हु । इदि सव्वुत्तरभावुप्पत्तिसरूवं वियाणाहि ॥ १९ ॥ क्रोधादीनामुदयात् जीवानां भवन्ति चतुष्कषाया हि । इति सर्वोत्तरभावोत्पत्तिस्वरूपं विजानीहि ॥ उवसमसरागचरियं खझ्या भावा य णव य मणपज्जं । रयणत्तयसंपत्तेसुत्तममणुवेसु होंति खलु ॥ २० ॥ उपशमसरागचारित्रं क्षायिका भावाश्च नव च मनःपर्ययः । रत्नत्रयसम्प्राप्तेषु मनुष्येषु भवन्ति खलु ॥ १ नामैकदेशे नाम प्रवर्तते इति न्यायादप्रत्याख्यानशब्देनाप्रत्याख्यानावरणाख्यः कषायः गृह्यते। २ 'जोगपउत्ती लेस्सा कसायउदयाणुरंजिया होइ' इत्यागमः। ३ उदयः प्रादुभीवः । Jain Education International" For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy