SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ भाव - त्रिभङ्गी । चरित्रमोहनीयस्य उपशमतः भवत्युपशमं चरणं । क्षयतः क्षायिकं चरणं क्षयोपशमतः सरागचारित्रं ॥ आदिम कसायवारसखओवसम संजलणणोकसायाण । उदयेण (य) जं चरणं सरागचारित तं जाण ॥ ११ ॥ आदिमकषायद्वादशक्षयोपशमेन संज्वलननोकषायाणां । उदयेन 'च' यच्चरणं सरागचारित्रं तज्जानीहि ॥ मज्झिमकसायअडउवसमे ह संजलणणोकसायाणं । हु खइउवसमदो होदि हु तं चैव सरागचारितं ॥ १२ ॥ मध्यमकषायाष्टोपशमे हि संज्वलननोकषायाणां । क्षयोपशमतो भवति हि तचैव सरागचारित्रं ॥ जीवदि जीविस्सदि जो हि जीविदो बाहिरेहिं पाणेहिं । अब्भंतरेहिं णियमा सो जीवो तस्स परिणामो ॥ १३ ॥ जीवति जीविष्यति यो हि जीवितः बाह्यैः प्राणैः । अभ्यन्तरैः नियमात् स जीवस्तस्य परिणामः ॥ रयणत्तयसिद्धीएऽणंतचउट्टय सरूवगो भवितुं । जुग्गो जीवो भव्वो तव्विवरीओ अभव्वो दु ॥ १४ ॥ रत्नत्रयसिद्वयाऽनन्तचतुष्टयस्वरूपको भवितुं । योग्यो जीवो भव्यः तद्विपरीतोऽभव्यस्तु ॥ जीवाणं मिच्छुदया अउदयादो अतच्चसद्धाणं । हवदिह तं मिच्छतं अनंतसंसारकारणं जाणे ।। १५ ।। जीवानां मिथ्यात्वोदयादनोदयतोऽतत्वश्रद्धानं । भवति हि तन्मिथ्यात्वं अनंत संसारकारणं जानीहि || १ अनन्तानुबन्ध्युदयात् । Jain Education International २३१ For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy