SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ vav २३० श्री-श्रुतमुनि-विरचितादंसणवरणक्खयदो केवलदंसण सुणामभावो हु । चक्खुदंसणपमुहावरणीयखओवसमदो य ॥ ५ ॥ दर्शनावरणक्षयतः केवलदर्शनं सुनामभावो हि । चक्षुर्दर्शनप्रमुखावरणीयक्षयोपशमतश्च ॥ चक्खुअचक्खूओहीदंसणभावा हवंति णियमेण । पणविग्घक्खयजादा खाइयदाणादिपणभावा ॥६॥ चक्षुरचक्षुरवधिदर्शनभावा- भवन्ति नियमेन । पंचविघ्नक्षयजाताः क्षायिकदानादिपंचभावाः ॥ खाओवसमियभावो दाणं लाहं च भोगमुवभोगं । वीरियमेदे णेया पणविग्घखओवसमजादा ॥ ७ ॥ क्षायोपशमिकभावो दानं लाभश्च भोग उपभोगः। वीर्यमेते ज्ञेया पंचविघ्नक्षयोपशमजाताः ॥ दंसणमोहंति हवे मिच्छं मिस्सत्त सम्मपयडित्ती । अणकोहादी एदा णिदिहा सत्तपयडीओ ॥ ८॥ दर्शनमोहमिति भवेत् मिथ्यात्वं मिश्रत्वं सम्यक्त्वप्रक तिरिति । अनक्रोधादय एता निर्दिष्टाः सप्तकृतप्रकृतयः ॥ सतण्हं उवसमदो उवसमसम्मो खयादु खइयो य । छक्कुवसमदो सम्मत्तुदयादो वेदगं सम्मं ॥ ९॥ सप्तानामुपशमत उपशमसम्यक्त्वं क्षयात्क्षायिकं च । षट्कोपशमतः सम्यक्त्वोदयात् वेदकं सम्यक्त्वं ॥ . चारित्तमोहणीए उवसमदो होदि उवसमं चरणं । खयदो खइयं चरणं खओवसमदो सरागचारित्तं ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy