SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ भाव-त्रिभङ्गी । २३३ इति पीठिका-विचारणं । भावा खइयो उवसम मिस्सो पुण पारिणामिओदइओ । एदेसं(सिं)भेदा णव दुग अडदस तिणि इगिवीसं ॥२१॥ भावाः क्षायिक औपशमिको मिश्रः पुनः पारिणामिक औदयिकः। एतेषां भेदा नव द्वौ अष्टादश त्रय एकविंशतिः ॥ कम्मक्खए हु खइओ भावो कम्मुवसमम्मि उवसमियो। उदयो जीवस्स गुणो खओवसमिओ हवे भावो ॥ २२ ॥ कर्मक्षये हि क्षयो भावः कर्मोपशमे उपशमकः । उदयो जीवस्य गुणः क्षयोपशमको भवेत् भावः ।। कारणणिरवेक्खभवो सहावियो पारिणामिओ भावो। कम्मुदयजकम्मुगुणो ओदयियो होदि भावो हु ॥२३॥ कारणनिरपेक्षभवः स्वाभाविकः पारिणामिको भावः । कर्मोदयजकर्मगुणः औदयिको भवति भावो हि ॥ केवलणाणं दंसण सम्मं चरियं च दाण लाहं च । भोगुवभोगवीरियमेदे णव खाइया भावा ॥ २४ ॥ केवलज्ञानं दर्शनं सम्यक्त्वं चारित्रं च दानं लाभश्च । भोगोपभोगवीर्य एते नव क्षायिका भावाः ॥ उवसमसम्म उवसमचरणं दुण्णेव उवसमा भावा। चउणाणं तियदंसणमण्णाणतियं च दाणादी ॥ २५ ॥ उपशमसम्यक्त्वमुपशमचरणं द्वावेव उपशमौ भावौ । चतुर्ज्ञानं त्रिदर्शनं अज्ञानत्रिकं च दानादयः ॥ वेदग सरागचरियं देसजमं विणवमिस्सभावा हु। जीवत्तं भव्वत्तमभव्यत्तं तिणि परिणामो(मा) ॥ २६ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy