SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । जिनेज्यापात्रदानादिस्तत्र कालोचितो विधिः । भद्रध्यानं स्मृतं तद्धि गृहधर्माश्रयाद्बुधैः ।। ५५२ ॥ पूजा दानं गुरूपास्तिः स्वाध्यायः संयमस्तपः । आवश्यकानि कर्माणि पडेतानि गृहाश्रमे ।। ५५३ ॥ नित्या चतुर्मुखाख्या च कल्पद्रुमाभिधानका | भवत्याष्टान्हिकी पूजा दिव्यध्वजेति पंचधा ।। ५५४ ॥ ॥ स्वगेहे चैत्यगेहे वा जिनेन्द्रस्य महामहः । निर्माप्यते यथाम्नायं नित्य पूजा भवत्यौ ॥ ५५५ ॥ नित्या | नृपैर्मुकुटबद्धाद्यैः सन्मंडपे चतुर्मुखे । विधीयते महापूजा स स्याच्चतुर्मुखो महः || ५५६ ॥ चतुर्मुखा । कल्पद्रुमैरिवाशेषजगदाशा प्रपूर्यते । चक्रिभिर्यत्र पूजायां सा स्यात्कल्पद्रुमामिधा ॥ ५५७ ॥ कल्पद्रुमा । २०५. नन्दीश्वरेषु देवेन्द्रद्वीपे नन्दीश्वरे महः | दिनाष्टकं विधीयेत सा पूजाष्टान्हिकी मता ।। ५५८ ।। अष्टान्हिकी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy