SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४४ श्रीदेवसेनविरचितो णहाकिरियपवित्ती सुक्कज्झाणं च तत्थ णिदि । खाइयभावो सुद्धो णिरंजणो वीयराओ य ॥ ६८१ ॥ नष्टक्रियाप्रवृत्तिः शुक्लध्यानं च तत्र निर्दिष्टं । क्षायिको भावः शुद्धो निरंजनो वीतरागश्च ! झाणं सजोइकेवलि जह तह अजोइस्स पत्थि परमत्थें । उवयारेण पउत्तं भूयत्थणयविवक्खाए ॥ ६८२ ॥ ध्यानं सयोगकेवलिनो यथा तथाऽयोगिनः नास्ति परमार्थेन । उपचारेण प्रोक्तं भूतार्थनयविवक्षया । झाणं तह झायारो झेयवियप्पा य होंति मणसहिए। तं णत्थि केवलिदुगे तमा झाणं ण संभवइ ॥ ६८३ ॥ ध्यानं तथा ध्याता ध्येयविकल्पाश्च भवन्ति मनःसहिते । . तन्नास्ति केवलिद्विके तस्माद्धयानं न संभवति । मणसहियाणं झाणं मणो वि कम्मइयकायजोयाओ । तत्थ वियप्पो जायइ सुहासुहो कम्मउदएण ॥ ६८४ ॥ मनःसहितानां ध्यानं मनोऽपि कार्मणकाययोगात् । तत्र विकल्पो जायते शुभाशुभो कर्मोदयेन ॥ असुहे असुहं झाणं सुहझाणं होइ सुहपओगेण । सुद्धे सुद्धं कहियं सासवाणासवं दुविहं ।। ६८५ ॥ अशुभेऽशुभं ध्यानं शुभध्यानं भवति शुभोपयोगेन । शुद्धे शुद्धं कथितं सास्त्रवानस्रवं द्विविधं ।। पढमं बीयं तइयं सासवयं होइ इय निणो भणइ । विगयासवं चउत्थं झाणं कहियं समासेण ॥ ६८६ ॥ प्रथम द्वितीयं तृतीयं सास्त्रवं भवति एवं जिनो भणति । विगतास्रवं चतुर्थं ध्यानं कथितं समासेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy