SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। सम्मुग्घाईकिरिया णाणं तह देसणं च सुक्खं च । सव्वेसिं सामण्णं अरहंताणं च इयराणं ॥ ६७६ ।। समुद्धातक्रिया ज्ञानं तथा दर्शनं च सुखं च । सर्वेषां समानं अर्हतां चेतरणां च ।। जेसि आउसमाणं णाम गोदं च वेयणीयं च । ते अकयसमुग्धाया सेसा य कयंति समुग्धायं ॥ ६७७ ॥ येषां आयुः समानं नाम गोत्रं च वेदनीयं च । ते अकृतसमुद्धाताः शेषाश्च कुर्वन्ति समुद्धातं ॥ अंतरमुत्तकालो हवइ जहण्णो वि उत्तमो तेसिं । गयवरिसूणा कोडी पुव्वाणं हवइ णियमेण ॥ ६७८ ॥ अन्तर्मुहूर्तकालो भवति जघन्योऽपि उत्तमः तेषां । गतवर्षोना कोटिः पूर्वाणां भवति नियमेन ॥ • इति सयोगकेवलिगुणस्थानं त्रयोदशम् । पच्छा अजोइकेवलि हवइ जिणो अघाइकम्म हणमाणो । लहुपंचक्खरकालो हवइ फुडं तम्मि गुणठाणे ॥ ६७९ ॥ पश्चादयोगकेवली भवति जिनः अघातिकर्मणां हन्ता । लघुपंचाक्षरकालो भवति स्फुट तस्मिन् गुणस्थाने । परमोरालियकायं सिढिलं होऊण गलइ तक्काले । थक्कइ सुद्धसुहावो घणणिविडपएसपरमप्पा ॥ ६८० ॥ परमौदारिककायः शिथिलो भूत्वा गलति तत्काले । तिष्ठति शुद्धस्वभावः घननिबिडप्रदेशपरमात्मा ॥ १ अर्हच्छब्दोऽयं तीर्थकरत्ववाची । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy