SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो यन्न स्तः रागद्वेषौ तेन न बन्धो हि अस्ति केवलिनः । यथा शुष्ककुड्यल्ग्ना बालुका निपतन्ति तथा कर्म ॥ हारहिया किरिया गुणा वि सव्वे वि खाइया तस्स । सुक्खं सहावजायं कमकरणविवज्जियं गाणं ।। ६७१ ॥ ईहारहिता क्रिया गुणा अपि सर्वेऽपि क्षायिकास्तस्य । सुखं स्वभावजातं क्रमकरणविवर्जितं ज्ञानं ॥ णाणेण तेण जाणड़ कालत्तयवट्टिए तिहुवत्थे | भावे समय विसमे सच्चेपणाचेयणे सव्वे ॥ ६७२ ॥ ज्ञानेन तेन जानाति कालत्रयवर्तमानान् त्रिभुवनार्थान् । भावान् समांच विषमान् सचेतनाचेतनान् सर्वान् ॥ एक्कं एक्कम्मि खणे अणतपज्जायगुणसमाइणं । जाणेह जह तह जाणइ सव्वई दव्वाई समयम्मि || ६७३ || एकमेकस्मिन् क्षणे अनन्तपर्यायगुणसमाकीर्णं । १४२ जानाति यथा तथा जानाति सर्वाणि द्रव्याणि समये ॥ जाणतो पिच्छतो कालत्तयवट्टियाई दव्वाई | उत्तो सो सव्वण्हू परमप्पा परमजोईहि ।। ६७४ ।। जानन् पश्यन् कलत्रयवर्तमाननि द्रव्याणि | उक्तः स सर्वज्ञः परमात्मा परमयोगिभिः || तित्थयरत्तं पत्ता जे ते पावंति समवसरणाई | सक्केण कयविहूई पंचक्कलाणपुज्जा य ।। ६७५ ॥ तीर्थकत्वं प्राप्ता ये ते प्राप्नुवन्ति समवशरणादिकं । शक्रेण कृतविभूर्ति पंचकल्याणपूजां च ॥ १ जाणइ पसइ जह तह ख । २ सव्वाईं. क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy