SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। णदृदृपयडिबंधो चरमसरीरेण होइ किंचूणो । उड़ गमणसहावो समएणिक्केण पावेइ ॥ ६८७ ॥ नष्टाष्टप्रकृतिबन्धश्चरमशरीरेण भवति किंचूनः ।। ऊर्ध्वं गमनस्वभावः समयेनैकेन प्राप्नोति ॥ लोयग्गसिहरखित्तं जावं तणुपवणउवरिमं भायं । गच्छइ ताम अथक्को धम्मत्थित्तेण आयासो॥ ६८८॥ लोकशिखरक्षेत्रं यावत्तनुपवनोपरिमं भागं । गच्छति तावत् अस्ति धर्मास्तित्वेन आकाशः । तत्तो परं ण गच्छइ अच्छइ कालं तु अंतपरिहीणं । जमा अलोयखित्ते धम्मदव्वं ण तं अत्थि ॥ ६८९ ॥ ततः परं न गच्छति तिष्ठति कालं तु अन्तपरिहीनं । यस्मात् अलोकक्षेत्रे धर्मद्रव्यं न तदस्ति ॥ जो जत्थ कम्ममुक्को जलथलआयासपव्वए णयरे । सो रिजुगई पवण्णो माणुसखेत्ताउ उप्पयइ ॥ ६९० ॥ यो यत्र कर्ममुक्तो जलस्थलाकाशपर्वते नगरे । स ऋजुगतिं प्रपन्नः मनुष्यक्षेत्रत उत्पद्यते । पणयालसयसहस्सा माणुसखेत्तं तु होइ परिमाणं । सिद्धाणं आवासो तित्तियमित्तम्मि आयासे ।। ६९१ ॥ पंचच वारिंशच्छतसहस्रं मानुषक्षेत्रस्य तु भवति परिमाणं । सिद्धानामावासः तावन्मात्रे आकाशे ॥ सव्वे उवरिं सिरसा विसमा हिम्मि णिच्चलपएसा । अवगाहणा य जम्हा उक्कस्स जहणिया दिहा ॥ ६९२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy