SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । १३९ कोई पमायरहियं ठाणं आसिज्ज पुण वि आरुहइ । चरमसरीरो जीवो खवयसेढी च रयहणणे ॥ ६५७॥ कश्चित्प्रमादरहितं स्थानमाश्रित्य पुनरप्यारोहयति । चरमशरीरो जीवः क्षपकणिं च रजोहनने ।। कालं काउं कोई तत्थ य उवसामगे गुणहाणे । सुकज्झाणं झाइय उववज्जइ सव्वसिद्धीए ॥ ६५८ ।। कालं कृत्वा कश्चित्तत्रोपशमके गुणस्थाने । शुक्लध्यानं ध्यात्वोत्पद्यते सर्वार्थसिद्धौ ।। हेदृहिओ हु चेहइ पंको सरपाणियम्मि जह सरई । तह मोहो तम्मि गुणे हेडं लहिऊण उलंल्लइ ॥ ६५९॥ अधःस्थितो हि चेष्टते पंकः सरःपानीये यथा शरदि । तथा मोहस्तस्मिन् गुणे हेतुं लब्ध्वा उद्गच्छति ।। जो खवयसेढिरूढोण होइ उवसामिओत्ति सो जीवो । मोहक्खयं कुणंतो उत्तो खवओ जिणिंदेहिं ॥ ६६० ॥ यः क्षपकश्रण्यारूढो न भवति उपशामक इति स जीवः । मोहक्षयं कुर्वन् उक्तः क्षपको जिनेन्द्रैः ।। इत्युपशान्त गुणस्थानमेकादशम् । हिस्सेसमोहखीणे खीणकसायं तु णामगुणठाग । पावइ जीवो गृणं खाइयभावेण संजुत्तो ।। ६६१ ।। निःशेषमोहक्षीणे क्षीणकषायं तु नाम गुणस्थानं । प्राप्नोति जीवो नूनं क्षायिकभावेन संयुक्तः ।। १ झायइ क. ख. । २ ए. ख. । ३ समुल्लसइ ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy