SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो-- जह सुद्धफलियभायणि खित्तं णीरं खुणिम्मलं सुद्धं । तह णिम्मलपरिणामो खीणकसाओ मुणेयव्वो ॥६६२॥ यथा शुद्धस्फटिकभाजने क्षिप्तं नीरं खलु निर्मलं शुद्धं । तथा निर्भलपरिणामः क्षीणकषायो मन्तव्यः ॥ सुक्कज्झाणं बीयं भणियं सवियक्कएकअवियारं । माणिकसिहाचवलं अस्थि तहिं णत्थि संदेहो ॥६६३॥ शुक्लध्यान द्वितीयं भणितं सवितर्कैकत्वाविचारं । माणिकशिखाचपलं अस्ति तत्र नास्ति सन्देहः ॥ होऊण खीणमोहो हणिऊण य मोहविडविवित्थारं । घाइत्तयं च घाइय दुचरिमसमएसु झाणेण ॥ ६६४ ।। भूत्वा क्षीणमोहो हत्वा च मोहविटपिविस्तारं । घातित्रिकं च घातयित्वा द्विचरमसमयेषु ध्यानेन ॥ घाइचउक्कविणासे उप्पज्जइ सयलविमलकेवलयं । लोयालोयपयासं गाणं णिरुपदवं णिचं ॥ ६६५ ॥ १ माणिकसिहा अचलं ख. । २ झाणेसु. ख.। ३ अस्मादने 'उक्तं च' पाठः ख-पुस्तके। अपृथक्त्वमवीचारं सवितर्कगुणान्वितं । सन्ध्यायत्येकयोगेन शुक्लध्यानं द्वितीयकं ॥ १ ॥ तद्यथा--- निजात्मदव्यमेकं वा पर्यायमथवा गुण । निश्चलं चिन्त्यते यत्र तदेकत्वं विदुर्बुधाः ॥ २ ॥ तद्रव्यगुणपर्यायपरावर्तविवर्जितं । चिन्तनं तदवीचारं स्मृतं सद्धयानकोविदैः ॥ ३ ॥ निजशुद्धात्मनिष्ठत्वागावश्रूतावलम्बनात् । चिंतनं क्रियते यत्र सवितर्क तदुच्यते ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy