SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३८ श्रीदेवसेनविरचितो -...AAnnanonvvmanna जह अणियट्टि पउत्तं खाइयउपसमियसेढिसंजुत्तं । तह सुहुमसंपरायं दुब्भेयं होइ जिणकहियं ॥ ६५२ ।। यथाऽनिवृत्ति प्रोक्तं क्षायिकौपशमिकोणिसंयुक्तं । तथा सूक्ष्मसाम्परायं द्विभेदं भवति जिनकथितं ॥ तन्थेव हि दो भावा झाणं पुणु तिविहभेय तं सुकं । लोहकसाए सेसे समलत्तं होइ चित्तस्स ॥ ६५३ ॥ तत्रैव हि द्वौ भावौ ध्यानं पुनः त्रिविधभेदं तच्छुक्लं । लोभकषाये शेषे समलत्वं भवति चित्तस्य ।। जह कोसुंभयवत्थं होइ सया सुहुमरायसंजुत्तं । एवं सुहुमकसाओ सुहुमसराओत्ति णिदिहो ॥६५४॥ यथा कौसुम्बं वस्त्रं भवति सदा सूक्ष्मरागसंयुक्तं । एवं सूक्ष्मकषायः सूक्ष्मसराग इति निर्दिष्टः ॥ इति सूक्ष्मसाम्परायगुणस्थानं दशमम् । जो उवसमइ कसाए मोहस्संबंधिपयडिवूहं च । उक्सामओत्ति भपिओ खवओ णामं ण सो लहइ ॥६५५॥ य उपशाम्यति कषायान् मोहस्य सम्बन्धिप्रकृतिव्यूहं च । उपशामक इति भणितः क्षपकं नाम न लभते ।। सुकज्झाणं पढमं भाओ पुण तत्थ उवसमो भणिओ। मोहोदयाउ कोई पडिऊण य जाइ मिच्छत्तं ॥ ६५६ ॥ शुक्लध्यानं प्रथमं भावः पुनः तत्रोपशमः भणितः । मोहोदयात् कश्चित् प्रतिपत्य च याति मिथ्यात्वं ।। १ णिव्वत्तं ख. । २ प्राकृतपंचसंग्रहेऽपीयं गाथा । तत्र 'धुदकोसुंभयवत्थं, इति पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy