SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । खइएण उवसमेण य कम्माणं जं अउव्यपरिणामो । तम्हा तं गुणठाणं अउधणामं तु तं भणियं ॥ ६४८ ॥ क्षयेणोपशमेन च कर्मणां यदपूर्वपरिणामः । तस्मात्तद्गुणस्थानं अपूर्वनाम तु तद्भणितं ।। इत्यपूर्वनामगुणस्थानमष्टमम् । जह तं अउव्वणामं अणियही तह य होइ णायव्यं । उवसमखाइयभावं हवेई फुड तम्हि ठाणम्मि ॥ ६४९॥ यथा तदपूर्वनाम अनिवृत्ति तथा च भवति ज्ञातव्यं । औपशमिकक्षायिकभावौ भवतः स्फुट तस्मिन् गुणस्थाने ॥ सुक्कं तत्थ पउत्तं जिणेहिं पुव्युत्तलक्खणं झाणं । णत्थि णियत्ती पुणरवि जम्हा अणियट्टि तं तम्हा ॥६५०॥ शुक्लं तत्र प्रोक्तं जिनैः पूर्वोक्तलक्षणं ध्यानं । नास्ति निवृत्तिः पुनरपि यस्मात् अनिवृत्ति तत्तस्मात् ॥ हुति अणियहिणो ते पडिसमयं जस्से एकपरिणाम । विमलयरझाणहुअवहसिहाहिं णिद्दड़कम्मवणा ॥६५१।। भवन्ति अनिवर्तिनस्ते प्रतिसमयं येषां एकपरिणामः । विमलतरध्यानहुतवहशिखाभिः निर्दग्धकर्मवनाः ॥ इत्यनिवृत्तिगुणस्थानं नवमम् । १खएणेति पुस्तकद्वये २ कहियं. ख.। ३ हवंति क । ४ गोम्मटसारेऽपीयं गाथा । ५ जम्मि ख. 'जस्सि' अन्यत्र । ६ मो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy