SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः १२७ ~ इत्थेव तिण्णि भावा खयउवसमाई होति गुणठाणे । पणदह हुंति पमाया पमत्तविरओ हवे तम्हा ॥ ६०० ॥ अत्रैव त्रयो भावाः क्षयोपशमादयो भवन्ति गुणस्थाने । पंचदश भवन्ति प्रमादा प्रमत्तविरत्तो भवेतस्मात् ।। वत्तावत्तपमाए जो णिवसइ पमत्तसंजदो होइ । सयलगुणसीलकलिओ महव्वई चित्तलायरणो ॥ ६०१ ॥ व्यक्ताव्यक्तप्रमादे यो निवसति प्रमत्तसंयतो भवति । सकलगुणशीलकलितो महाव्रती चित्रलाचरणः ।। विकहा तह य कसाया इंदिय गिद्दा तह य पणओ य । चउ चउ पणमेगेगे हुंति पमाया हु पण्णरसा ॥६०२॥ विकथास्तथा च कपाया इन्द्रियाणि निद्रा तथा च प्रणयश्च । चतस्त्रः चत्वारः पंच एका एकः भवन्ति प्रमादा हि पंचदश ॥ झायइ धम्मज्झाणं अहूं पि य णोकसायउदयाओ। ज्झायभावणाए उवसामइ पुणु वि झाणम्मि ॥६०३ ।। ध्यायति धHध्यानं आर्तमपि नोकषायोदयात् । स्वाध्यायभावनाभ्यां उपशाम्यति पुनरपि ध्याने ।। तज्झाणजायकम्म खवेइ आवासएहिं परिपुण्णो । जिंदणगरहणजुत्तो जुत्तो पडिकमणकिरियाहिं ।। ६०४ ॥ तद्वयानजातकर्म क्षिपति आवश्यकैः परिपूर्णः । निन्दनगर्हणयुक्तो युक्तः प्रतिक्रमणक्रियाभिः ।। जाँव पमाए वइ जा ण थिरं थाइ णिचलं झाणं । जिंदणगरहणजुत्तो आवासइ कुणइ ता भिक्खू ॥ ६०५॥ १-२ गाथाद्वयं गोम्मटसारेऽपि वर्तते । ३ जाम ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy