SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२८ श्रीदेवसेनविरचितो-- यावत्प्रमादे वर्तते यावन्न स्थिरं तिष्ठति निश्चलं ध्यानं । निन्दनगर्हणयुक्तः आवश्यकानि करोति तावत् भिक्षुः ॥ छहमए गुणठाणे वतो परिहरेइ छावासं । जो साहु सो ण मुणई परमायमसारसंदोहं ॥६०६॥ षष्ठमके गुणस्थाने वर्तमानः परिहरति पडावश्यकानि । यः साधुः स न जानाति परमागमसारसंदोहं ॥ अहव मुणतो छंडइ सव्वावासाई सुत्तबद्धाई। तो तेण होइ चत्तो सुआयमो जिणवरिंदस्स ॥ ६०७ ॥ अथवा जानन् त्यजति सर्वावश्यकानि सूत्रबद्धानि । तर्हि तेन भवति त्यक्तः स्वागमो जिनवरेन्द्रस्य ॥ आयमचाए चत्तो परमप्पा होइ तेण पुरिसेण । परमप्पयचाएण य मिच्छत्तं पोसियं होइ ।। ६०८ ॥ आगमत्यक्ते त्यक्तः परमात्मा भवति तेन पुरुषेण । परमात्मत्यागेन मिथ्यात्वं पोषितं भवति ॥ एवं णाऊण सया जाम ण पावेहि णिच्चलं झाणं । मणसंकप्पविमुक्कं तावासय कुणह वयसहियं ॥ ६०९॥ एवं ज्ञात्वा सदा यावन्न प्राप्नोति निश्चलं ध्यानं । मनःसंकल्पविमुक्तं तावदावश्यकं कुर्यात् व्रतसहितं ॥ आवासयाई कम्मं विज्जावच्चं च दाणपूजाई । जं कुणइ सम्मदिही तं सव्वं णिजरणिमित्तं ॥६१० ॥ आवश्यकादि कर्म वैयावृत्त्यं च दानपूजादि । यत्करोति सम्यग्दृष्टिस्तत्सर्वे निर्जरानिमित्तं ॥ १ या ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy