SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीदेवसेनविरचितो केई समसरेणगया जोइसभवणे सुविंतरा देवा । गहिऊणं सम्मदंसण तत्थ चुया हुंति वरपुरिसा ।। ५९५ ।। केचित्समवशरणगता ज्योतिष्कभावनाः सुव्यन्तरा देवाः | गृहीत्वा सम्यग्दर्शनं ततश्च्युता भवन्ति वरपुरुषाः || लहिऊण देससंजम सयलं वा होइ सुरोत्तमो सग्गे । भोत्तूण सुहे रम्मे पुणो वि अवयरइ मणुयैते ।। ५९६ ।। लब्ध्वा देशसंयमं सकलं वा भवति सुरोत्तमः स्वर्गे । भुक्त्वा शुभान् रम्यान् पुनरपि अवतरति मनुजये || तत्थ वि सुहाई भुतं दिक्खा गहिऊण भविय णिग्गंथो । सुक्कझाणं पाविय कम्मं हणिऊण सिज्झेइ ।। ५९७ ।। तत्रापि शुभानि भुक्त्वा दीक्षां गृहीत्वा भूत्वा निर्ग्रन्थः । शुक्लध्यानं प्राप्य कर्म हत्वा सिद्ध्यति ॥ सिद्धं सरूवरूवं कम्मर हियं च होइ झाणेण । सिद्धावासी य णरो ण हवइ संसारिओ जीवो ॥ ५९८ ॥ सिद्धं स्वरूपरूपं कर्मरहितं च भवति ध्यानेन । सिद्धावासी च नरौ न भवति संसारी जीवः || पंचमयं गुणठाणं एवं कहियं मया समासेण । एतो उ वोच्छं पमत्तयविरयं तु छमयं ॥ ५९९ ॥ पंचमं गुणस्थानं एतत्कथितं मया समासेन । इत ऊर्ध्वं वक्ष्ये प्रमत्तविरत्तं तु षष्ठम || इत्यविरत गुणस्थानं पंचमम् । १ केइ समवसरणया क. । २ लहिऊण. ख. । ३ होइ उत्तमे सुग्गे. ख. । ४ स. क. ५ सिद्धसरूवं रूवं ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy