SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः केई पल्योपमायुषः वस्त्राभरणेन वर्जिता नित्यं । तरुपल्लवपुष्परसं फलानां रसं चैव भक्षयन्ति || दीवे कपिमा सक्करगुडखंडसण्णिहा भूमी । भक्खति पुजिया अइसरसा पुव्वकम्मे ।। ५३७ ॥ द्वीपे कापि मनुजाः शर्करागुडखण्डसन्निभां भूमिं । भक्षयन्ति पुष्टिजनका अतिसरसां पूर्वकर्मणा । समुहाई हरिमहिसकेविकोलमुहा | केई आदरसमुहाकैई पुण एयपाया य ।। ५३८ ।। केचित् गजसिंहमुखाः केचिद्वरिमपि कपिकोलूकमुखाः । केचिदादर्शमुखाः केचित्पुनः एकपादाश्च ॥ सससुक्कलिकण्णा वि य कण्णप्पावरणदीहकण्णा य । लंगूलधरा अवरे अवरे मणुया अभासा य ।। ५३९ ।। शशशस्कुलिकर्णा अपि च कर्णप्रावरणदीर्घकर्णाश्च । लाङ्गूलघरा अपरे अपरे मनुष्या अभाषकाश्च ॥ एए णरा पसिद्धा तिरिया वि हवंति कुभोयभूमीसु । मणुमुत्तरवाहि रेसु अ असंखदीवेसु ते होंति । ५४० ॥ एते नराः प्रसिद्धाः तिर्यञ्चोऽपि भवन्ति कुभोगभूमिषु ॥ मानुषोत्तरबाह्ये च असंख्यद्वीपेषु ते भवन्ति ॥ सव्वे मंदकसाया सव्वे निस्सेसवा हिपरिहीणा । मरिऊण विंतरावि हु जो सुभवणेसु जायंति ॥ ५४१ ।। सर्वे मन्दकषायाः सर्वे निःशेषव्याधिपरिहीनाः । मृत्वा व्यन्तरेष्वपि हि ज्योतिर्भवनेषु जायन्ते || १ पुण्योदयेन । २ केई ख- केचित् । Jain Education International ११५ For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy