SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११६ श्रीदेवसनेविरचितोतत्थ चुया पुर्ण संता तिरियणरी पुर्ण हवंति ते सव्वे । काऊण तत्थ पावं पुणो वि णिरयोवहा होंति ॥ ५४२ ॥ ततश्च्युताः पुनः सन्तः तिर्यङ्नराः पुनः भवन्ति ते सर्वे । कृत्वा तत्र पापं पुनरपि नरकपथा भवन्ति ॥ चंडालभिल्लाछिपियडोंबयकल्लाल एवमाईणि । दीसंति रिद्धिपत्ता कुच्छियपत्तस्स दाणेण ॥ ५४३ ॥ चण्डालमिलुछिपकडोंबकलवारा एवमादिकाः । दृश्यन्ते ऋद्धिप्राप्ताः कुत्सितपात्रस्य दानेन ।। कई पुण गयतुरया गेहे रायाण उण्णई पत्ता । दिस्संति मच्चलोए कुच्छियपत्तस्स दाणेण ॥ ५४४ ॥ केचित्पुनः गजतुरगा गृहे राज्ञां उन्नतिं प्राप्ताः । दृश्यन्ते मर्त्यलोके कुत्सितपात्रस्य दानेन ।। केई पुण दिवलोए उववण्णा वाहणत्तणेण ते मणुया । सोयंति जाइदुक्खं पिच्छिय रिद्धी सुदेवाणं ॥ ५४५ ॥ केचित्पुनः स्वर्गलोके उत्पन्ना वाहनत्वेन ते मनुजाः । सोचन्ति जातिदुःखं प्रेक्ष्य ऋद्धिं सुदेवानां ॥ णाऊण तस्स दोसं सम्माणह मा कया वि सिविणम्मि । परिहरह सया दूरं वुहियाण वि सविससप्पं व ॥५४६ ॥ ज्ञात्वा तस्य दोषं सम्मानयेन्मा कदापि स्वप्ने । परिहरेत् सदा दूर........सविषसर्पवत् ? ।। १ पणसत्ता क. पणासक्ता द्युतरक्ताः । २ गरे ख. । ३ पुण ण ख. । ४ पुणु वि ख. । ५ तिरियावहा. ख. । ६ छुहियाण विसविसमण्णं वा ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy