SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११४ श्रीदेवसेनविरचितो— जस्स ण तवो ण चरणं ण चावि जस्सत्थि वरगुणो कोई । तं जाणेह अपत्तं अफलं दाणं कयं तस्स ॥ ५३१ ॥ यस्य न तपो न चरणं न चापि यस्यास्ति वरगुणः कश्चित् । तज्जानीयादपात्रमफलं दानं कृतं तस्य ॥ ऊसरखित्ते बीयं सुक्खे रुखे य णी अहिसेओ । जह तह दाणमवत्ते दिण्णं खु णिरत्ययं होई ॥। ५३२ ।। ऊषरक्षेत्रे बीजं शुष्के वृक्षे च नीराभिषेकः । यथा तथा दानमपात्रे दत्तं खलु निरर्थकं भवति ॥ कुच्छियपत्ते किंचि वि फलइ कुदेवेसु कुणरतिरिएसु । कुच्छियभोयधरा य लवणंबुहिकालंउवहीसु ॥ ५३३ ॥ कुत्सितपात्रे किंचिदपि फलति कुदेवेषु कुनरतिर्यक्षु । कुत्सितभोगधरासु च लवणाम्बुधिकालोदधिषु ॥ लवणे अडयालीसा कालसमुद्दे य तित्तिया चेव । अंतरदीवा भणिया कुभोयभूमीय विक्खाया ॥ ५३४ ॥ लवणे अष्टचत्वारिं कालसमुद्रे च तावन्त एव । अन्तर्दीपा भणिता कुभोगभूम्या विख्याताः || उप्पज्जंति मणुस्सा कुपत्तदाणेण तत्थ भूमीसु । जुवलेण गेहरहिया गग्गा तरुमूलि णिवसति ।। ५३५ ।। उत्पद्यन्ते मनुष्याः कुपात्रदानेन तत्र भूमिषु । युगन गृहरहिता नग्नाः तरुमूले निवसन्ति || पल्लोव आउस्सा वत्थाहरणेहि वज्जिया णिचं | तरुपल्लवपुप्फरसं फलाण रसं चैव भक्खति ।। ५३६ ॥ १ जुवलेय ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy