________________
भावसंग्रहः
हयगजगोदानानि धरणीरत्नकनकयानदानानि ।
तृतिं न कुर्वन्ति सदा यथा तृप्तिं करोति आहारः ।। जह रइणाणं वरं सेलेसु य उत्तमो जहा मेरू । तह दाणाणं पवरो आहारो होइ णायव्वो ॥ ५२६ ॥ यथा रत्नानां वज्रं शैलेषु च उत्तमो यथा मेरुः ।
तथा दानानां प्रवर आहारो भवति ज्ञातव्यः ॥ सो दायव्यो पत्ते विहांणजुत्तेण सा विही एसा । पडिगहमुच्चटाणं पादोदयअंचणं च पणमं च ॥ ५२७ ॥
स दातव्यः पात्रे विधानयुक्तेन स विधिरेषः ।
प्रतिग्रहमुच्चस्थानं पादोदकमर्चनं च प्रणामं च ॥ मणवयणकायसुद्धी एसणसुद्धी य परम कायव्वा । होइ फुडं आयरणं णवव्विहं पुर्वकम्मेण ॥ ५२८॥
मनवचनकायशुद्धिरेषणशुद्धिश्च परमा कर्तव्या !
भवति स्फुटमाचरणं नवविधं पूर्वकर्मणा ॥ एवं विहिणा जुत्तं देयं दाणं तिसुद्धभत्तीए । वज्जिय कुच्छियपत्तं तह य अपत्तं च णिस्सारं ॥ ५२९॥
एवं विधिना युक्तं देयं दानं त्रिशुद्धभक्त्या ।
वर्जयित्वा कुत्सितपात्रं तथा चापात्रं च निःसारं ॥ जं रयणत्तयरहियं मिच्छामयकहियधम्मअणुलग्गं । जइ वि हु तवइ सुघोरं तहा वि तं कुच्छियं पत्तं ॥५३०॥
यद्रत्नत्रयरहितं मिथ्यामतकथितधर्मानुलग्नं ।
यद्यपि हि तप्यते सुघोरं तथापि तत्कुत्सितं पात्रं ॥ १ विहिणा ख. विधिना । २ पुन्न. ख. पुण्य । ३ सहियं क-पुस्तके । ४ यम. क. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org