SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः हयगजगोदानानि धरणीरत्नकनकयानदानानि । तृतिं न कुर्वन्ति सदा यथा तृप्तिं करोति आहारः ।। जह रइणाणं वरं सेलेसु य उत्तमो जहा मेरू । तह दाणाणं पवरो आहारो होइ णायव्वो ॥ ५२६ ॥ यथा रत्नानां वज्रं शैलेषु च उत्तमो यथा मेरुः । तथा दानानां प्रवर आहारो भवति ज्ञातव्यः ॥ सो दायव्यो पत्ते विहांणजुत्तेण सा विही एसा । पडिगहमुच्चटाणं पादोदयअंचणं च पणमं च ॥ ५२७ ॥ स दातव्यः पात्रे विधानयुक्तेन स विधिरेषः । प्रतिग्रहमुच्चस्थानं पादोदकमर्चनं च प्रणामं च ॥ मणवयणकायसुद्धी एसणसुद्धी य परम कायव्वा । होइ फुडं आयरणं णवव्विहं पुर्वकम्मेण ॥ ५२८॥ मनवचनकायशुद्धिरेषणशुद्धिश्च परमा कर्तव्या ! भवति स्फुटमाचरणं नवविधं पूर्वकर्मणा ॥ एवं विहिणा जुत्तं देयं दाणं तिसुद्धभत्तीए । वज्जिय कुच्छियपत्तं तह य अपत्तं च णिस्सारं ॥ ५२९॥ एवं विधिना युक्तं देयं दानं त्रिशुद्धभक्त्या । वर्जयित्वा कुत्सितपात्रं तथा चापात्रं च निःसारं ॥ जं रयणत्तयरहियं मिच्छामयकहियधम्मअणुलग्गं । जइ वि हु तवइ सुघोरं तहा वि तं कुच्छियं पत्तं ॥५३०॥ यद्रत्नत्रयरहितं मिथ्यामतकथितधर्मानुलग्नं । यद्यपि हि तप्यते सुघोरं तथापि तत्कुत्सितं पात्रं ॥ १ विहिणा ख. विधिना । २ पुन्न. ख. पुण्य । ३ सहियं क-पुस्तके । ४ यम. क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy