SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११२ श्रीदेवसेनविरचितो ता देहो ता पाणा ता रूवं ताम णाणविण्णाणं । जामाहारो पविसड़ देहे जीवाण सुक्खयरो ।। ५२० ।। तावदेहस्तावत्प्राणास्तावद्रूपं तावज्ज्ञानविज्ञानं । यावदाहारो प्रविशति देहे जीवानां सुखकरः ॥ आहारस देहो देहेण तवो तवेण रयसडणं । रयणासेण य णाणं णाणे मुक्खो जिणो भणई ।। ५२१ ।। आहाराशने देहो देहेन तपस्तपसा रजः सटनं । रजोनाशेन च ज्ञानं ज्ञाने मोक्षो जिनो भणति || चउविहदाणं उत्तं जं तं सयलेमवि होइ इह दिण्णं । विसेसं दिणेण य इक्केणाहारदाणेण ।। ५२२ ॥ चतुर्विधदानं उक्तं यत् तत्सकलमपि भवति इह दत्तं । सविशेष दत्तेन च एकेनाहारदानेन || भुक्खाकयमरणभयं णासह जीवाण तेण तं अभयं । सो एव हण वाही उसहं तेण आहारो ।। ५२३ ॥ बुभुक्षाकृतमरणभयं नाशयति जीवानां तेन तदभयं । स एव हन्ति व्यो औषधं तेनाहारः ॥ आयाराईसत्थं आहारवलेण पढड़ जिस्सेसं । तम्हा तं सुदाणं दिण्णं आहारदाणेण ।। ५२४ ॥ आचारादिशास्त्रं आहारबलेन पठति निःशेषं । तस्मात् तच्छ्रुतदानं दत्तं आहारदानेन || हयगयगोदाणाई घरैणीरयकणयजीणदागाई | तित्तिं ण कुणंति सया जह तित्तिं कुणइ आहारो ॥। ५२५ ॥ १ सयलं पि ख. | २ क्षुद्रा । ३ धरणीरयकणयरयणदाणाईं ख. । जेण क्र. 1 ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy