SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः पात्रस्यैष स्वभावो यद्दत्तं दायकेन भक्त्या । तत्करपात्रे शोधयित्वा गृहीतव्यं विगतरागेन । दायारेण पुणो वि य अप्पाणो सुक्खमिच्छमाणेण । देयं उत्तमदाणं विहिणा वरणीयसत्तीए ॥ ५१५ ॥ दात्रा पुनरपि च आत्मनः सुखमिच्छता । देयं उत्तमदानं विधिना वर्णितशक्त्या ॥ जो पुण हुंतइ धणकर्णई मुणिहिं कुभोयणु देइ । जम्मि जम्मि दालिद्दडउ पुहिं ण तहो छंडेइ ।। ५१६ ॥ यः पुनः सति धनकनके मुनिभ्यः कुभोजनं ददाति । जन्मनि जन्मनि दारिद्यं पृष्ठिं न तस्य त्यजति ॥ देहो पाणा रूवं विजा धम्मं तवो सुहं मोक्खं । सव्वं दिण्णं णियमा हवेइ आहारदाणेणं ॥ ५१७॥ देहः प्राणा रूपं विद्या धर्म: तपः सुखं मोक्षः । सर्व दत्तं नियमात् भवेत् आहारदानेन ॥ भुक्खसमा ण हु वाही अण्णसमाणं च ओसहं णत्थि । तम्हा आहारदाणे आरोयत्तं हवे दिणं ॥ ५१८ ॥ बुभुक्षासमो न हि व्याधिः अन्नसमानं च औषधं नास्ति । तस्मादाहारदानेन आरोग्यत्वं भवेद्दतं ॥ आहारमओ देहो आहारेण विणा पडेइ णियमेण । तम्हा जेणाहारो दिण्णो देहो हवे तेण ॥ ५१९ ।। आहारमयो देह आहारेण विना पतति नियमेन । तस्माद्येनाहारो दत्तो देहो भवेतेन ॥ १ इदं दोहकं ख-पुस्तके उक्तं चेति लिखित्वा लिखितं । २ कणधणई ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy