SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११० श्रीदेवसेनाविरचितो जह णावा णिच्छिद्दा गुणमइया विविहरयणपरिपुण्णा । तारइ पारावारे बहुजलयरसंकडे भीमे ॥ ५०९ ।। यथा नौः निश्छिद्रा गुण मया विविधरत्नपरिपूर्णा । तारयति पाराबारे बहु जलचरसंकटे भीमे !! तह संसारसमुदे जाइजरामरणजलयराइगणे । दुक्खसहस्सावत्ते तारेइ गुणाहियं पत्तं ।। ५१० ॥ तथा संसारसमुद्रे जातिजरामरणजलचराकीर्णे । दुःखसहस्रावर्ते तारयति गुणाधिकं पात्रं ।। कुच्छिगयं जस्सण्णं जीरइ तवझाणवंभचरिएहिं । सो पत्तो णित्थारइ अप्पाणं व दायारं ॥ ५११ ॥ कुक्षिगतं यस्यान्नं जीर्यते तपोध्यानब्रह्मचर्यैः । तत्पात्रं निस्तारयति आत्मानं चैव दातारं ॥ एरिसपत्तम्मि वरे दिजइ आहारदाणमणवजं । पासुयसुद्धं अमलं जोग्गं मणदेहसुक्खयरं ॥ ५१२ ॥ एतादृशपात्रे वरे दद्यात् आहारदानमनबद्यं । प्रासुकशुद्धं अमलं योग्यं मनोदेहसुखकरं ।। कालस्स य अणुरूवं रोयारोयत्तणं च णाऊण । दायव्वं जहजोगं आहारं गेहवंतेण ॥ ५१३ ॥ कालस्य चातुरूपं रोगारोगत्वं ज्ञात्वा । दातव्यं यथायोग्य आहारं गृहवता ॥ पत्तस्सेस सहावो जं दिण्णं दायगेण भत्तीए । तं करपत्ते सोहिय गहियव्यं विगयराएण ॥ ५१४ ॥ १ तं पत्तं ख। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy