SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ भवासंग्रहः यथा नीरभिक्षुगतं काले परिणमति अमृतरूपेण । तथा दानं वरपात्रे फलति भोगैः विविधैः ।। उत्तमरयणं खु जहा उत्तमपुरिसासियं च बहुमुल्लं । तह उत्तमपत्तगयं दाणं णि उणेहि णायव्वं ।। ५०४ ॥ उत्तमरत्नं खलु यथा उत्तमपुरुषाश्रितं च बहुमूल्यं । तथोत्तमपात्रगतं दानं निपुणैः ज्ञातव्यं ।। किं किंचि वि वेयमयं किंचि वि पत्तं तवोमयं परमं । तं पत्तं संसारे तारणयं होई णियमेण ।। ५०५॥ किं किंचिदपि वेदमयं किंचिदपि पात्रं तपोमयं परमं । तत्पात्रं संसारे तारकं भवति नियमेन ॥ वेओ किल सिद्धंतो तस्सहा णवपयत्थछदव्वं । गुणमग्गणठाणा वि य जीवाणाणि सव्वाणि ॥५०६॥ वेदः किल सिद्धान्तः तस्यार्थान्नवपदार्थपडव्याणि । गुणमार्गणास्थानान्यपि च जीवस्थानानि सर्वाणि ॥ परमप्पयस्स रूवं जीवकम्माण उहयसब्भावं । जो जाणइ सविसेसं वेयमयं होइ तं पत्तं ॥ ५०७॥ परमात्मनो रूपं जीवकर्मणोरुभयोः स्वभावं । यो जानाति सविशेषं वेदमयं भवति तत्पात्रं ।। बहिरभंतरतवसा कालो परिखवइ जिणोवएसेण । दिढवंभचेर णाणी पत्तं तु तवोमयं भणिय ॥ ५०८ ॥ बाह्याभ्यन्तरतपसा कालं परिक्षिपति जिनोपदेशेन । दृढब्रह्मचर्यो ज्ञानी पात्रं तु तपोमयं भणितं ।। १ किंचि वि वेयमयं पत्तं ख. २ भणियं. ख. । ३ होति ख. । ४ व्वा ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org ww
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy