SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०८ श्रीदेवसेनविरचितो अविरइसम्मादिही जहण्णपत्तं तु अक्खियं समये । गाउं पत्तविसेसं दिजह दाणाई भत्तीए ॥ ४९८ ॥ अविरतसम्यादृष्टिः जघन्यपात्रं तु कथितं समये । ज्ञात्वा पात्रविशेषं दद्यात् दानानि भत्त्या । मिच्छादिट्टी पुरिसो दाणं जो देइ उत्तमे पत्ते । सो पावइ वरभोए फुड उत्तमभोयभूमीसु ॥ ४९९ ।। मिथ्यादृष्टिः पुरुषो दानं यो ददाति उत्तमे पात्रे । __स प्राप्नोति वरभोगान् स्फुटं उत्तमभोगभूमीषु ॥ मज्झिमपत्ते मज्झिमभोयभूमीसु पावए भोए। पावइ जहण्णभोए जहण्णपत्तस्स दाणेण ॥ ५००॥ मध्यमपात्रे मध्यमभोगभूमिषु प्राप्नोति भोगान् । प्राप्नोति जघन्यभोगान् जघन्यपात्रस्य दानेन ॥ उत्तमछित्ते वीयं फलइ जहा लक्खकोडिगुण्णेहिं । दाणं उत्तमपत्ते फलइ तहा किमिच्छभणिएण ॥५०१॥ उत्तमक्षिते बीजं फलति यथा लक्षकोटिगुणैः । दानं उत्तमपात्रे फलति तथा किमिच्छभणितेन ॥ सम्मादिट्टी पुरिसो उत्तमपुरिसस्स दिण्णदाणेण । उववज्जइ दिवलोए हवइ स महडिओ देओ ॥५०२ ।। सम्यग्दृष्टिः पुरुष उत्तमपुरुषस्य दत्तदानेन । उपपद्यते स्वर्गलोके भवति स महर्द्धिको देवः ।। जहणीरं उच्छुगयं कालं परिणवइ अमयरूवेण । तह दाणं वरपत्ते फलेइ भोएहिं विविहेहिं ।। ५०३ ॥ १-४९९ और ५०० गाथासूत्रयोः ख-पुस्तके पौर्वापर्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy