SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०७ भावसंग्रहः औषधदानेन नरोऽतुलितबलपराक्रमो महासत्वः । व्याधिविमुक्तशरीरश्चिरायुः स भवति तेजस्थः || दाणस्साहार फलं को सकड़ वण्णिऊण भुवणयले । दिण्णेण जेण भोआ लब्भंति मणिच्छिया सव्वे ॥ ४९३ ॥ दानस्य आहारस्य फलं कः शक्नोति वर्णयितुं भुवनतले । दत्तेन येन भोगा लभ्यन्ते मनइच्छिताः सर्वे | दायारो विपत्तं दाणविसेसो तहा विहाणं च एए चउअहियारा णायव्वा होंति भव्वेण ॥। ४९४ ॥ दातापि च पात्रं दानविशेषस्तथा विधानं च । एते चतुरधिकारा ज्ञातव्या भवन्ति भव्येन || दायारो उवसंतो मणवयकारण संजुओ दच्छो । दाणे कय उच्छाहो पयडिंयवरछग्गुणो अमयो ।। ४९५ ।। दाता उपशान्तो मनोवचनकायेन संयुक्तो दक्षः । दाने कृतोत्साहः प्रकटितवरपडणः अमयः || गु भत्ती तुट्टी य खमा सद्धा सत्तं च लोहपरिचाओ । विष्णाणं तकाले सत्तगुणा होंति दायारे ॥। ४९६ ॥ भक्तिः तुष्टिः क्षमा श्रद्धा सत्वं च लोभपरित्यागः । विज्ञानं तत्काले सप्तगुणा भवन्ति दातरि || : तिवहं भणति पत्तं मज्झिम तह उत्तमं जहणं च । उत्तमपत्तं साहू मज्झिमपत्तं च सावया भणिया ॥ ४९७ ॥ त्रिविधं भणन्ति पात्रं मध्यमं तथोत्तमं जघन्यं च । उत्तमपात्रं साधुः मध्यमपात्रं च श्रावका भणिताः || १ विणइ ख. विनयी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy