SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो एवं यंत्रोद्धारं इत्थं मया कथितं समासेन । शेषं किमपि विधानं ज्ञातव्यं गुरुप्रसादेन अह विहअच्चणाए पुज्जेयव्वं इमं खु नियमेण । दवेहिं सुअंधेहि य लिहियवं अपवित्तहिं ॥। ४५५ ।। अष्टविधार्चनया पूजितव्यं इदं खलु नियमेन । द्रव्यैः सुगन्धैश्च लेखितव्यं अतिपवित्रैः ॥ जो पुज्जइ अणवरयं पावं गिद्दह आसिभवबद्धं । पडिदिणकयं च विहुणड़ बंधड़ पउराई पुण्णाई ॥ ४५६ ॥ यः पूजयति अनवरतं पापं निर्दहति पूर्वभवबद्धं । प्रतिदिनकृतं च विहन्ति बध्नाति प्रचुराणि पुण्यानि ॥ १०० इह लोए पुण मंता सव्वे सिज्झति पढियमित्तेण । विज्जाओ सव्वाओ हवंति फुडु सानुकूलाओ || ४५७ ॥ इहलोके पुनर्मत्राः सर्वे सिद्धयन्ति पठितमात्रेण । विद्याः सर्वा भवन्ति स्फुटं सानुकूलाः ॥ गहभूयडायणीओ सव्वे णासंति तस्स णामेण । णिव्विसियरणं पयडइ सुसिद्धचक्क पहावेण || ४५८ ॥ ग्रहभूतपिशाचिन्यः सर्वा नश्यन्ति तस्य नाम्ना । निर्विषीकरणं प्रकटयति सुसिद्धचक्रप्रभावेन ॥ सरणं आट्टी थंभ ह च संतिकम्माणि । णाणाजराण हरणं कुणेड़ तं झाणजोएण || ४५९ ॥ वशीकरणं आकृष्टिं स्तम्भनं स्नेहं शान्तिकर्म । नानाजराणां हरणं करोति तद्ध्यानयोगेन ॥ १ कोहं ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy