SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः पहरंति ण तस्स रिउगा सत्तू मित्तत्तणं च उवयादि । पुजा हवेड लोए सुवल्लहो परवरिंदाणं ॥ ४६० । प्रहरन्ति न तस्य रिपत्रः शत्रुः मित्रत्वं च उपयाति । पूजा भवति लोके सुबलभो नरवरेन्द्राणां ॥ किं बहुणा उत्तेण य मोक्खं सोक्खं च लभैई जेण । केत्तियमेत्तं एयं सुसाहियं सिद्धचक्केण ॥ ४६१ ॥ किं बहुना उक्तेन च मोक्षः सौख्यं च लभ्यते येन । कियन्मात्रमेतत्सुसाधितं सिद्धचक्रेण ॥ अहवा जइ असमत्थो पुजइ परमेटिपंचकं चक्कं । तं पायडं खु लोए इच्छियफलदायगं परमं ॥ ४६२ ।। अथवा यद्यसमर्थः पूजयेत् परमेष्ठिपंचकं चक्रं । तत् प्रकटं खलु लोके इच्छितफलदायकं परमं ॥ सिररेहभिण्णसुण्णं चंदुकलाबिंदुएण संजुत्तं । मत्ताहिवउवरगयं सुवेढियं कामबीएण ॥ ४६३ ॥ शिरोरेफभिन्नशून्यं चन्द्रकलाविन्दुकेन संयुक्तं । मात्राधिकोपरिगतं ? सुवेष्टितं कामबीजेन ॥ वामदिसाइं णयारं मयारसविसग्गदाहिणे भाए । बहिअट्टपत्तकमलं तिउणं वेढह मायाए ॥ १६४ ॥ वामदिशायां नकारं मकारसविसर्गदक्षिणे भागे । बहिरष्टपत्रकमलं त्रिगुणं वेष्टयेत् मायया ॥ पणमंति मुत्तिमेगे अरहंतपयं दलेसु सेसेसु । धरणीमंडलमज्झे झाएह सुरचियं चक्कं ॥ ४६५ ॥ १ मग्गं ख. । २ मोक्खं ख. । ३ ए. ख. । ४ मंताहिव ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy