SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः जइ पुज्जह को वि णरो उद्धारित्ता गुरूवरसेण । अदल विउतिउणं चउग्गुणं बाहिरे कंजे ॥ ४४९ ।। यदि पूजयति कोऽपि नर उद्धार्य गुरूपदेशेन । अष्टदलद्विगुणत्रिगुणं चतुर्गुणं बाह्ये कंजे ॥ मज्झे अरिहं देवं पंचपरमेट्टिमंतसंजुत्तं । लहिऊण कणियाए अहदले अहदेवीओ ।। ४५० ॥ मध्ये अर्ह देवं पंचपरमेष्ठिमंत्रयुक्तं । लिखित्वा कर्णिकायां अष्टदले अष्टदेवीः || सोलहदले सोलहविज्जादेवी मंतसहियाओ । चउवीसं पत्तेसु य जक्खा जक्खी य चउवीसं ॥। ४५१ ।। षोडशदलेषु षोडशविद्यादेवी : मंत्रसहिताः । चतुर्विंशतौ पत्रेषु च यक्षान् यक्षीश्च चतुर्विंशतिं ॥ बत्तीसा अमरिंदा लिहेह बत्तीसकंजपत्तेसु । णियणियमंतप उत्ता गणहरवलएण वेढेह ॥ ४५२ ॥ द्वात्रिंशतममरेन्द्रान् लिखेत् द्वात्रिंशत्कंजपत्रेषु । निजनिजमंत्रप्रयुक्तान् गणधरवलयेन वेष्टयेत् ॥ सत्तप्पयाररेहा सत्त वि विलिहेह वज्जसंजुत्ता । चउरंसो चउदारा कुणह पयत्तेण जुत्तीए || ४५३ ॥ सप्तप्रकाररेखाः सप्तापि विलिखेत् वज्रसंयुक्ताः । चतुरंशांश्चतुर्द्वारान् कुर्यात् प्रयत्नेन युक्त्या || एवं जंतुद्धारं इत्थं मह अक्खियं समासेण । सेसं किं पि विहाणं णायव्वं गुरुपसाएण || ४५४ ।। १ कप्पेंदा ख. । कल्पेन्द्रान् । Jain Education International ९९ For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy