SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ९६ श्रीदेवसेनविरचितो जं सुद्धो तं अप्पा सकायरहिओ य कुणइ ण हु किंपि । तेण पुणो णियदेहं पुण्णण्णवं चिंतए झाणी ॥ ४३३ ॥ यः शुद्धः आत्मा स्वकायरहितश्च करोति न हि किमपि । तेन पुनर्निज देहं पुण्यार्णवं चिन्तयेत् ध्यानी || उहाविऊण देहं संपुरणं कोडिचंदसंकासं । पच्छा सयलीकरणं कुणओ परमेहितेण || ४३४ ॥ उत्थाय देहं सम्पूर्ण कोटिचन्द्रसंकाशं । पश्चाच्छकलीकरणं करोतु परमेष्ठिमंत्रेण ॥ अहवा खिप्पेउ सा (से) हाँ णिस्सेउ करंगुलीहिं वामेहिं । पाए णाही हियए मुहे य सीसे य ठविऊणं ।। ४३५ ।। अथवा क्षिपेतु शेषां ? निवेशयतु ? कराङ्गुलै : वामैः । पादे नाभ्यां हृदये मुखे च शिरसि च स्थापयित्वा ॥ अंगे णासं किच्चा इंदो हं कप्पिऊण णियकाए । कंकण सेहर मुद्दी कुणओ जण्णोपवीयं च ॥ ४३६ ॥ अंगे न्यासं कृत्वा इन्द्रोऽहं कल्पयित्वा निजकाये । कंकणं शेखरं मुद्रिकां कुर्यात् यज्ञोपवीतं च ॥ पीढं मेरुं कप्पिय तस्सोवरि ठाविऊण जिणपडिमा । पचक्खं अरहंतं चित्ते भावेउ भावेण ।। ४३७ ॥ पीठं मेरुं कल्पयित्वा तस्योपरि स्थापयित्वा जिनप्रतिमां । प्रत्यक्षं अर्हन्तं चित्ते भावयेत् भावेन || कलसचउक्कं ठाविय चउसु वि कोणेसु णीरपरिपुण्णं |घयदुद्धदहियभरियं णवसयदलछण्णमुहकमलं ॥ ४३८ ॥ १ संसुद्धो सो अप्पा ख । संशुद्धः स आत्मा । २ पे ख । ३ सहा ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy