SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः कलशचतुष्कं स्थापयित्वा चतुर्वपि कोणेषु नीरपरिपूर्ण । घृत दुग्बदविभूतं नवशतदलच्छन्नमुखकमलं ।। आवाहिऊण देवे सुरवइसिहिकालणेरिए वरुणो । पवणे जखे सहली सपियसवाहणे ससत्थे य ।। ४३९ ॥ आहूय देवान् सुर पति-शिखि-काल नैरत्यान् वरुणान् । पवनान् यक्षान् सशूलिनः सप्रियसवाहनान् सशस्त्राँश्च ।। दाऊण पुज्जदव्यं बलिचस्यं तह य जण्णभायं च । सव्वेसि मंतेहि य बीयत्वरणामजुत्तेहिं ॥ ४४० ॥ दत्वा पूजाद्रव्यं बलिचरुकं तथा च यज्ञभागं च । सर्वेषां भत्रैश्च बीजाक्षरनामयुक्तैः ।। उच्चारिऊण मंते अहिसेयं कुगउ देवदेवस्स । णीरचयखीरदहियं खिवउ अणुक्कमेण जिणसीसे ॥४४१॥ उच्चार्य मंत्रान् अभिषेकं कुर्यात् देवदवस्य । नीरघृतक्षीरदाधिकं क्षिपेत् अनुक्रमेण जिनशीर्षे ।। ण्हवणं काऊण पुणो अमलं गंधोवयं च वंदित्ता। सवलहणं च जिणिंदे कुणऊ कस्सीरमलएहिं ।। ४४२ ॥ स्नपनं कारयित्वा पुनः अमलं गन्धोदकं च वन्दित्वा । उद्वर्तनं च जिनेन्द्रे कुर्यात् काश्मीरमलयैः ॥ आलिहउ सिद्धचक्क पहे दव्वेहिं णिरुसुयंधेहि । गुरुउवएसेण फुडं संपणं सव्वमंतेहिं ॥ ४४३ ॥ आलिखेत् सिद्धचक्रं पट्टे द्रव्यैः निःसुगन्धैः । गुरूपदेशेन स्फुटं संपन्नं सर्वमंत्रैः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy