SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । आसणठाणं किच्चा सम्मत्तपुव्वं तु झाइए अप्पा | सिहिमंडलमज्झत्थं जालासयजलियणियदेहं ॥ ४२८ ॥ आसनस्थानं कृत्वा सम्यक्त्वपूर्वं तु ध्यायतु आत्मानं । शिखिमण्डलमध्यस्थं ज्वालाशतज्वलितनिजदेहं || पावेण सह सदेहं झाणे उज्झतयं खु चिंतंतो । बंध संतीमुद्दा पंचपरमेहिणामाय ।। ४२९ ॥ पापेन सह स्वदेहं ध्याने दह्यमानं खलु चिन्तयन् । नातु शान्तिमुद्रां पंचपरमेष्ठिनामानं || अमक्खरे णिवेसर पंचसु ठाणेसु सिरसि धरिऊण | सा मुद्दा पुणु चिंतउ धाराहिं सवतयं अमयं ॥ ४३० ॥ अमृताक्षरं निवेशयतु पंचसु स्थानेषु शिरसि धृत्वा । तां मुद्रां पुनः चिन्तयतु धाराभिः स्रवदमृतं ॥ पावेण सह सरीरं दड्ड जं आसि झाणजलणेण । तं जायं जं छारं पक्खालउ तेण मंतेण ॥ ॥ ४३१ ॥ पापेन सह शरीरं दग्धुं यत् आसीत् ध्यानज्वलनेन । तज्जातं यत्क्षारं प्रक्षालयतु तेन मंत्रेण ॥ पडिदिवस जं पावं पुरिसो आसवह तिविहजोएण । तं द्दि णिरुत्तं तेण ज्झाणेण संजुत्तो ॥ ४३२ ॥ प्रतिदिवसं यत्पापं पुरुषः आस्रवति त्रिविधयोगेन । तन्निर्दहति निःशेषं तेन ध्यानेन संयुक्तः ॥ १ मज्झमयं ख. । २ गियदे ख. निज देहं । Jain Education International For Private & Personal Use Only ९५ www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy