SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९४ श्रीदेवसेनविरचितो तत्रापि विविधान् भोगान् नरक्षेत्रभवाननुपमान् परमान् । भुक्त्वा निर्विण्णः संयमं चैव गृह्णाति ॥ लद्धं जइ चरमतणु चिरकयपुणेण सिज्झए णियमा । पावि केवलणाणं जहखाइयसंजयं सुद्धं ॥ ४२३ ॥ लब्धं यदि चरमतनु चिरकृतपुण्येन सिद्ध्यति नियमात् । प्राप्य केवलज्ञानं यथाख्यातसंयतं शुद्धं ॥ तुम्हा सम्मादिट्ठी पुण्णं मोक्खस्स कारणं हवई । इय पाऊण गित्यो पुण्णं चायरउ जत्तेण ॥ ४२४ ॥ तस्मात्सम्यग्दृष्टेः पुण्यं मोक्षस्य कारणं भवति । इति ज्ञात्वा गृहस्थः पुण्यं चार्जयतु यत्नेन ॥ पुण्णस्स कारणं फुड पढमं ता हवइ देवपूया य । कायन्वा भत्तीए सावयवग्गेण परमायें ।। ४२५ ।। पुण्यस्य कारणं स्फुटं प्रथमं सा भवति देवपूजा च । कर्तव्या भक्त्या श्रावकवर्गेण परमया ॥ फासुयजलेण हाइय णिवसिय वत्थाई गंपि तं ठाणं । इरियावहं च सोहिय उवविसियं पडिमयासेणं ॥ ४२६ ।। प्रासुकजलेन स्नात्वा निवेश्य वस्त्राणि गन्तव्यं तत्स्थानं । इर्यापथं च शोधयित्वा उपविश्य प्रतिमासनेन ॥ पुज्जाउवरणाइ य पासे सणिहिय मंतपुव्वेण । हाणेणं व्हाइत्ता आचमणं कुणउ मंतेण ॥ ४२७ ॥ पूजोपकरणानि च पार्श्वे सन्निधाय मंत्रपूर्वेण । स्नानेन स्नात्वा आचमनं करोतु मंत्रेण || १ ने ख. । २ ए. ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy